________________ ISTEIL // 33 // // 35 // . // 36 // // 37 // // 38 // // 39 // // 40 // ISIIIIIIIIIIIIII यः कश्चिदक्षवृक्षस्य छायामस्य श्रयिष्यति / श्रेयस्तस्य हरिष्यामि मुक्त्वा त्वन्नामवादिनः किमन्यद् यत्र कुत्रापि तव नाम भविष्यति / तस्मात् स्थानात् ब्रजिष्यामि शार्दूलः पावकादिव इति ब्रुवाण एव द्राक् स तत्रान्तरधीयत / राजास्ये हृदये गाढं तस्थौ मुदितविस्मितः तत्क्षणादेव चोत्पन्नप्रज्ञापौरुषपाटवः / मुक्तभारमिवात्मीयं मेने लघुतरं वपुः तदा स निजहस्ताभ्यामभ्यासरभसा भृशम् / फलानि गणयन् सद्यः प्राप सङ्ख्यां यथोदिताम् तमक्षहृदयं मत्रं ऋतुपर्णादयाचत / सोऽप्यश्वहृदयं तस्य पणीकृत्य प्रदत्तवान् मिथः साधितमत्रौ तौ सद्यः प्रत्ययविस्मितौ / जवेन प्रापतुः प्रातः कुण्डिनस्यातिसनिधिम् नृपतियुगलमेतत् स्यन्दनस्थं तदुचैरतिविरचितचित्रं वीक्ष्य तं विश्वचक्षुः। निजरथमधिरुह्य स्वेच्छयैव प्रपेदे भिदुरतमतमिश्राद् दुर्दिनं व्योममार्गम् उत्सवव्यतिकरप्रतिकूलं वीक्ष्य तत्परिसरं तु समन्तात् / व्याकुलो भृशमभूदृतुपर्णो वैरसेनिरजनिष्ट च हृष्टः नहि परिसरभूमौ पार्थिवानां निवेशा नगरमपि मृदङ्गध्वानधीरं न तावत् / न किमपि रमणीयं नैव किश्चिद् विरूपं पुरमिदमविकारं वर्त्तते तु प्रकृत्या तदिह सकथमुच्चैरुत्सवो जातपूर्वः कथमथ भविता वा दूरकालान्तरेण / // 41 // // 42 // FIFIIIIIIIIFIFle // 43 //