SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ II ANTISTING II कुब्जोऽप्युवाच राजेन्द्र ! यदात्थ न तदन्यथा / दमयन्तीकृते मूर्खा मृषा ताम्यन्ति भूभुजः एकाकी कृपणः क्लीबः कुणिः कुब्जोऽथवापि सन् / न दास्यति नलो जीवन् ग्रहीतुं निजवल्लभाम् यस्तदर्थे मृतोऽप्येति भस्मीभूतोऽपि जीवति / परहस्तगतां पत्नी नलः किं स तितिक्षते ततो यदि तवोत्कण्ठा द्रष्टुमेतत् प्रघट्टकम् / तत् त्वरस्व महीपाल ! कालक्षेपो विमुच्यताम् ममाश्वहृदयज्ञस्य तिष्ठतो नलसारथेः। योग्ययुग्ययुयुप्राप्त्या किश्चिद् दूरं न भूतले अनभ्युदितवत्यर्के वाद्यमानासु भेरिषु / ममारोप्यरथेन त्वां नेतुं शक्तिः स्वयम्बरे इति श्रुत्वा स्वयं राजा कुब्जं कुर्वन् स्वयं करे / मन्दुरासु दुरासाद्यान् दर्शयामास वाजिनः नानाक्षेत्राः पृथग्वर्णाः सुरक्षितसुशिक्षिताः / न ते रुरुचिरे तस्मै तुरङ्गास्तरुणा अपि किमर्कशलभप्रायैर्यवकक्षदवाग्निभिः / अमीभिर्नाथहारिभिर्हरिभिः पशुभिर्भवेत् इति नुवन स सर्वत्र पश्यन् सर्वान् विशारदः / स्वीचके नैकमप्यश्वं हयानामपि कोटिषु ततो हेपास्वैः शूचां कुर्वन्तौ दूरतोऽपि हि / प्रतिपदे नलः कौचित् सामान्यावेव वाजिनौ आश्चर्यपरिपूर्णस्य ऋतुपर्णस्य पश्यतः / युयोज स रथं ताभ्यां पाणौ प्रवयणं दधत् उभे चामरधारिण्यौ छत्रभृत् स्थगिकाधरः / राजा कुब्ज इति स्वैरं निषेदुस्तत्र पट् रथे भग्ने भानौ जलनिधिजले सान्द्रसन्ध्याङ्गरागं दिनारीषु स्फुटतमतमो लोचकप्रावृतासु / // 36 // // 37 // . // 38 // // 39 // // 40 // // 41 // // 42 // // 43 // // 44 // II AISHI DIHI IIATillaIFII ATHII // 46 // // 47 // // 48 // DISHILA SII 4
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy