SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ @ ile सप्तमे. II S सर्गः 1 // 15 // दूतमुखात् भीमजाया: |स्वयम्वरं ज्ञात्वा चलितः कुब्जः // | || GISSILE ISII II II-III II अद्याप्युदेति धर्मांशुरद्याप्युदयते शशी / अद्यापि वाति वातोऽपि ज्वलत्यद्यापि पावकः // 22 // अद्यापि वारिदो वर्षत्यद्याप्युप्तं प्ररोहति / अद्यापि जलधिः स्थाने स्थिराद्यापि वसुन्धरा // 23 // युग्मम् // तत् कथं नाम विश्वेऽस्मिन् यथास्थानस्थितोऽपि हि / श्रूयते भीमजाताया देव्याश्चित्तविपर्ययः / // 24 // सुरासुरसमक्षं मां वृत्वा पूर्व स्वयम्बरे / इदं संप्रति कुर्वन्त्या भैम्या वज्रमयं वपुः कार्ट हृदय ! हा कष्टं यन्मन्मथदवानलः / ददाह सलिलं शीतं गङ्गाया भीमजन्मनः अहो ! मृत इति व्यक्तं मां विज्ञाय दुरात्मना / भीमेन श्रेयसे चक्रे सत्राकारः स्वयम्बरः // 27 // नूनं मयि स्थिते तेन काकानामिव भूभुजाम् / विषलिप्तमिदं भक्ष्यं दमयन्तीति कल्पितम् // 28 // श्मश्रुकेसरभाराद्यैरश्रुधाराभिघातिभिः / संप्रत्येव करोम्यद्य मुखाब्जैः पूजनं भुवः // 29 // नृसिंहस्य सटाभारं तक्षकस्य फणामणिम् / प्रियां च मे सत्ववतो जीवतः को जिघृक्षति ? // 30 // इति ध्यायन स भूयोऽपि जगाम नृपमन्दिरम् / अत्यन्तकार्यतप्तानां कुतः शुद्धिं विना रतिः // 31 // तमुवाच स्वयं राजा वयस्य ! स्वागतं तव / तद् योजय कथश्चिद् मे भग्नमेकं मनोरथम् // 32 // बेहि प्रातः पुरे तस्मिन् दमयन्त्याः स्वयम्बरे / एकेनापि रथेनाशु कथं कथय गम्यते अनुगच्छतु सैन्यं नस्तावत्कालान्तरेऽपि हि / स्वयम्वरक्षणे तस्मिन् तत्र गन्तुं मम स्पृहा // 34 // इह तावत् कथं क्वापि नलो नाविर्भविष्यति / इति मे कौतुकावेशः स्थातुमत्र ददाति न // 35 / / III II म् ||159 // )
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy