SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ IIIIIIIIIIIIIIshe परिरभ्य तया गाढं सा समाश्वासिता सती / जगाद मृदुमिर्वाक्यैर्दुःखदग्धेन चेबसा // 17 // कस्मादहमिह प्राप्ता किं मे पितृगृहेण वा ? / कार्य किमिन्द्रसेनेन किं पुत्र्या किं सुखेन वा ? // 18 // वरं न रहितारण्ये वरं हिंझैन भक्षिता / वरं न विहितो मृत्युस्तषसानशनेन वा // 19 // राज्यभ्रष्टस्य मूढस्य छलितस्य वियोगिनः / कुलीनस्य महाबाहोर्बलिनो बहुमानिनः // 20 // दूरदेशान्तरस्थस्य गुप्तरूपस्य कारणात् / ज्ञात्वापि निजया बुद्ध्या भर्तुश्चिन्तां करोमि न // 21 // युग्मम् / / अहमद्यापि जीवामि जल्पामि निरपत्रपा / धिग् धिग् मामसती पापां निःसच्चा भर्तृवैरिणीम् // 22 // अस्ति नूनं विनीतायां कुब्जरूपेण मे प्रियः। ददानो मयि संदेशान् लज्जाविनयनिर्भरान् // 23 // यदि मे कश्चिदत्र स्यात् पिता माता परोऽपि वा / तत् किमित्थमिदं कार्य मदीयं खिलतां व्रजेत् // 24 // आकाशात् पतिता साहं धरित्या स्वीकृताऽथवा / निलपामि बने शून्ये को मे दुःखेन गृह्यताम् // 25 // कुब्जः परगृहे दास्यं करोति स कथं नलः 1 / इत्यमी पूर्वपक्षा मे बन्धूनां कुधियामिव // 26 // अस्मिन् महति संसारे नानाश्चर्यसमाकुले / प्राणिनामत्यसंभाव्यमपि संभाव्यते न किम् ? // 27 // ययातिर्जरठो जने नहुषः सर्पतां ययौ / कुष्ठी सनत्कुमारोऽभूत् स्त्रीर्बभूव नरायणः // 28 // गर्दभास्योऽभवद् ब्रह्मा षण्ढश्वासीद् महेश्वरः / इन्द्रः सहस्रनेत्रोऽभूदेकाक्षोऽजनि भार्गवः // 29 // AISHIFII-III- IIFile
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy