SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ षष्ठ स्कन्धे सर्गः७ // 156 // कुण्डिनपुरे दूतयोः प्रत्या -. गमनं नलवृत्तान्तकथनश्च // III RELATHIGATPSI ATHI WITHILE न च मुक्त्वा नरेन्द्रं तममुष्मिन् पृथिवीतले / कश्चिद् रसवतीं वेत्ति सूर्यपाको नरः परः // 3 // दारियघातकं दानं बलं गजविजित्वरम् / मयि चात्यन्तिकी प्रीतिस्तस्येति किमसंस्तुतम् // 4 // पश्य राजा नलः श्रीमान् पुण्यश्लोकः स धीनिधिः / कथं परगृहे सेव्यं कुर्वाणो घटते क्वचित् // 5 // तत् तादृग् दृग्विषं शोच्यं प्रायः स्वपरविप्रियम् / निनिमित्तं समुत्पन्नं कुब्जत्वं तस्य वा कुतः // 6 // तथा च त्वां परित्यज्य निर्जने यो विनिर्ययौ ! स त्वां संभावयन भृगः कथं गुणिनि गण्यते ? // 7!! तत् सर्वथा च स नलः कुब्जकोऽपि स निश्चितम् / नलेनैव च सा विद्या तस्य दत्ता भविष्यति // 8 // भवन्ति हि नरेन्द्राणां स्वयमक्लेशकारिणाम् / केचिद् विश्वासपात्राणि येषु सर्व निधीयते दानिनो बलवन्तश्च किं न स्युनृपसेवकाः / स्वामिभक्ततया प्रीतिस्त्वयि तस्य च नान्यथा // 10 // तदित्थं कथमस्माकं योग्यः संभावनाय सः / स्वार्थमेव पुरस्कृत्य महत्त्वं न विमुच्यते // 11 // तद् मुश्च विभ्रमं वत्से ! माभूद् लोकस्य हास्यता / यदि जीवति रक्तो वा तदायातु नलो नवा // 12 // अत्र तिष्ठ सुखं पुत्रि! सर्व राज्यमिदं तव / आनेष्यते नलः सम्यग् यदि स ज्ञास्यते क्वचित् // 13 // इति श्रुत्वा पितुर्वाचं व्याकुलापि नलप्रिया / तथेति शिरसा नत्वा जगाम निजमन्दिरम् न जजल्प न सुष्वाप न ममज ववल्ग न / न जहास न चिक्रीड न बभ्राम भ्रमेण सा // 15 // ततः प्रियङ्गमञ्जर्या मातुः संप्राप्य सन्निधिम् / रुरोद गद्गदं तन्वी बाप्पक्लिन्नपयोधरा // 16 // | // 156 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy