________________ // 20 // बाजा IISIl * // 21 // // 22 // अत्र चित्रफलके किमिदं वां साधु पृच्छसि शृणु श्रुतियोग्यम् / यद् वपुः कमठपृष्टिकठोरं यस्य वज्रकठिनं हृदयं च / तस्य निर्मलममुत्र चरित्रं भृभुजः कमलकोमलवाचः इत्यनेकगुणगौरवगौरः कस्य नाम स कुले किल राजा। वीरसेनतनयः सुखवैरी नैषधो ननु दुरोदरवीरः तद् विचिन्त्य वचनं चमत्कृतःप्रेयसी चरितलन्धिलालसः। आतिथेयसमयाय मायया तौ निनाय निलये नलः स्वयम् तादृगूरूपे निखिलजनतादृग्विषे कुब्जकत्वे त्यागं भोगं विनयपरतां वाग्मितां वैभवं च / साश्चर्याभ्यां निरुपमतमं तस्य संभाविताभ्यां निन्दापात्रं सपदि विदधे रत्नदृषी कृतान्तः इतिश्री माणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे चतुर्थः सर्गः // 4 // // 23 // जा IIIII-IIIFISHIs Isile // 24 // II 4 DISTIAHII