________________ षष्ठे स्कन्धे तृतीयः सर्गः। بر سه // 4 // ه م NHI ISIASTI ASHISHIsle ततस्तस्या निराशायाः प्रोत्साहनविधित्सया / सहस्रगुणमारम्भं वहन्तौ तावभाषताम् क्लेशं नौ तस्य राजर्वीक्षणे किमपेक्षसे / ययोर्मुख्यमिदं कार्य गौणस्वगृहकृत्ययोः राजादेशादिमं देहं क्षिपावो वारिधावपि / केयं चरणचारैकमात्रसाध्या वसुन्धरा यत् तवार्थे नृपादेशात् पुण्यश्लोको विलोक्यते / तदिदं नौ त्रिधा श्लाध्यं भाग्येन पदमागतम् शृणु देवि ! स ते भर्ता नापाच्यां किल मन्यते / यादीच्या प्रतीच्यां वा प्राच्यां वापि यदस्थितः ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा वर्णमाश्रितः / त्यक्त्वा वा रूपमात्मीयं प्राप्तो रूपान्तरं नवम् विवशश्चेष्टते ग्रामग गिरिगुहासु वा / हस्त्यश्वरथसंयुक्ते स्वामित्वे वर्त्ततेऽथवा यत्र तत्र वसन्नेव तिष्ठन्नेव यथा तथा। येन केनाप्युपायेन तैस्तै वर्गवासरैः तथापि तमसंभाव्य न निवर्तावहे ध्रुवम् / स्वदेहमिदमावाभ्यामस्मिन्नर्थे निवेदितम् तं च जीवन्तमेव त्वं विद्धि पार्थिवपुङ्गवम् / यस्य लक्षणवद्गात्रं यश्च सत्याः पतिस्तव पश्य किं न समारब्धत्रिपुरारिपराभवम् / रतिर्भूयोऽपि हि प्राप भस्मीभृतमपि प्रियम् अत्रार्थे च कथामन्यां कथ्यमानां नु चिन्तय / यथासातं तु सन्तानस्तव सन्धीयते पुनः DISHI AISHI AAI AIIIIIIle م و = = می // 10 // // 11 // // 12 //