SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ षष्ठः स्कन्धः भीमभूपतिना. स्कन्धे सर्गः१ बIIIIIlle श्रुतो // 14 // नल वैदयों लानियोगः॥ IIIIHIM ISHI IIIIIIHIE षष्ठे सूचानाम्नि स्कन्धे प्रथमः सर्गः। अथैवं नलवैदयोः कलिच्छलविभिन्नयोः / चिरादाकर्ण्य वृत्तान्तममर्छद् भीमभूपतिः हा महाराज! हा वत्से ! किमेतद्वामुपस्थितम् ? / धिग् धिग् दैवमकायज्ञमित्यातः प्रललाप सः // 2 // तदुदन्तोपलम्भाय स मां सगिरिसागराम् / चरैर्विचेतुमारेभे भास्करः किरणैरिव तयोश्च चिन्तया नित्यं निशि निद्रानिवारितः / स बभौ प्रतिपन्नस्य यामिकत्वं भजन्निव // 4 // हृदि प्रियङ्गुमञ्जर्यास्तनया दुःखनिर्भरे / सुप्तिर्निरवकाशेव न प्राप प्रसरं कचित् अनुत्सवमताम्बूलमशृङ्गारमसङ्कथम् / दुःखव्रतपरं सर्व तद्राजकुलमप्यभृत् वैदर्भीगर्भसंभूते मिथुने केशिनीसखे / दमयन्तीगतस्नेहस्तदासीत् केवलं स्थितः // 7 // नष्टजन्मैव तद् वृत्तं दमयन्त्या नलस्य च / न कोऽपि प्रकटं चक्रे नवांशकुशलोऽपि हि // 8 // इत्थं व्यतिकरे तस्मिन् गहने चरचक्षुषाम् / नाभवद् नलवैदयोः कस्यचित् प्राणनिश्चयः // 9 // वन्ध्याद्रिद्रोणकोणेषु निषधस्कन्धभूमिषु / घोषपक्कणभीमासु सर्वत्र प्रासरन् यशाः // 10 // III AISEII III 4 // 143 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy