SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ BIEAll AIIAFIlAHILAINIISile ततस्तथेति प्रतिपन्नवत्या मातृष्वसुर्वेश्मनि सा वसन्ती / . सुनन्दया तत्सुतयाज़माणा निनाय निगूढतया दिनानि // 77 // तत् तत् तस्या नृपकुलकलाकौशलं शीलयन्ती तत् सौभाग्यं तमुपशममप्यन्वहं शोभयन्ती। अत्याश्चर्यग्रहिलहृदया तत्र मातृष्वसुः सा पुत्री हस्तात् क्षणमपि न तां भीमपुत्रीं मुमोच // 78 // प्रियप्रवृत्तिव्यतिपनन्हेतवे श्रमार्चवैदेशिकदानदायिनी। निरन्तरं सा विरहव्रतस्थिता नवेन्दुमुवीक्ष्य जगाद कर्हि चित् // 79 // अहो ! दशाया मम वैपरीत्याद् वर्णैरपि प्रापि विपर्ययः किम् ? / राकापि कारापदवीं बिभात धवस्मृतिर्याति वधस्मृतित्वम् // 8 // तदिति कार्तिकतो नवमं गलन बहलवाष्पतया दधतीव सा / सपदि मासमुमासमवैभवामितमुदीर्य दधे दृढतां पुनः // 81 // एतत् किमप्यनवमं नवमङ्गलात चक्रे तदत्र वटगच्छनभोमृगाङ्कः / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धः प्रपञ्चचतुरोऽजनि पञ्चमोऽयम् // 82 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे एकविंशतितमः सर्गः // 21 // समाप्तोऽयं पञ्चमः स्कन्धः /
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy