________________ PAN कुण्डिनं प्रति . गच्छन्ती न दमयन्ती। सर्गः२१ // 14 // IIIIIIII VIIIII-IIIile सा तेनोत्तरचंपायां वाणिज्यार्थ गतेन हि / इभ्यपुत्री महास्नेहाढा यत्नशतैरभूत तद्रागादार्हतं धर्म तथा सोऽप्यन्ववर्त्तत / प्रवर्त्तयति हि स्नेहो मनःप्रियमनीषिते वैधर्मिकस्त्वमित्युच्चैरनिन्धत स बन्धुभिः / अमुच्यत सपत्नीकः पितृभ्यां च पृथग् गृहे अश्लीलवचनैः श्वश्रूः सुभद्रां चाभिभाषते / अन्वहं दुर्विनीता च तस्याश्छिद्राणि पश्यति // 10 // असतीयमनार्येयमकुलीनेयमित्यपि / नित्यं जुगुप्समानां तां सुभद्रा चानुरुध्यते इह स्थितमिवायातमिहोक्तमिह वीक्षितम् / इदं हृतमिदं दत्तमिदं भग्नमिदं कृतम् // 12 // इति तद्वृत्तसंबद्धवृथा कर्णविषैः सुतम् / आदाय च रहः श्वश्रूविभिनत्ति दिवानिशम् // 13 // युग्मम् // अन्यदा क्वापि मध्याह्ने तगृहद्वारसीमनि / भ्रमन् भिक्षार्थमायासीद् वनवासी महामुनिः // 14 // कारयन्ती च सा तस्य पाणिपात्रस्य पारणम् / इक्षाश्चक्रे तृण नेत्रे मुनेनि:प्रतिकर्मणः // 15 // तत्पीडाकेकरं तस्य भक्तियत्नवती च सा | लिहन्ती जिह्वया नेत्रमपनीतवती तृणम् // 16 // तं च सङ्घट्टकं तस्याः पत्युः श्वश्रूरदर्शयत् / अन्यथा हि सतां चित्तमन्यथा कुधियां भ्रमः // 17 // दोषं स्पृष्टकमात्रं तं मत्वा दीर्घायतिं हृदि / ततस्तां सोऽप्यगीतार्थः कटुवाक्यैरभाषत // 18 // दुःशीले ! न ममासि त्वं इति तस्मिन् प्रजल्पति / अन्येऽप्याचुक्रुशुः क्रोधाद् माभूत् कस्यापि लाघवम् // 19 // ततः कुलकलङ्कं च निन्दां प्रवचनस्य च / अवेक्ष्य हृदये खिन्ना सुभद्रा वाक्यमब्रवीत् / // 20 // IFTII-IIIIIII-IIIIFIIte // 14 //