SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे सर्गः 14 // 127 // PISIIIIIII-III-15IESI IIIS ततः संमोहनं नाम्ना महावीर्य महाबलः / अस्त्रं मुक्त्वा स गान्धर्व शङ्गः शङ्खमपूरयत् // 18 // तस्मिन् मुक्तेऽरिसैन्यानां नयनानि निरन्तरम् / निद्रा निनाय सङ्कोचं कमलानीव यामिनी // 19 // दर्शयन् तान् शिशुग्राह्यानित्युवाच प्रियां नृपः / त्वमेभिर्मम हस्तस्था युद्धनानेन वाञ्छथसे // 20 // सा पत्युर्विजयभ्रान्त्या वहन्त्यस्मितमाननम् / लज्जानिविडिता कान्तं प्रशशंस सखीमुखैः // 21 // जीवितं कृपया लातं. गयो नः संहृतं मया ! गुरागैरलिखद् वर्णानिति राजा स केतुषु // 22 // ततो निर्वाहसामर्थ्य पुरं प्राप प्रियान्वितः। उपर्युपरि संभूतैरुत्सबरनयद् दिनान् // 23 // अभवत् परमप्रेम द्वयोरपि परस्परम् / नित्यं शङ्खकलावत्योयोनयनयोरिव // 24 // निर्व्याजं रममाणायाः शङ्खन सह रागिणा / गर्भोऽभवत् कलावत्या वपुषः पुष्टिमावहन् // 25 // तस्मिन्नवसरे तस्याः प्रहितः पितृमन्दिरात् / माङ्गल्यमाययौ कर्त्तमन्तःपुरवरो जनः // 26 // तदह्नि तत्प्रियो राजा गतोऽभूद् वनचर्यया / तत्रैव च विनोदेन निनाय सकलं दिनम् // 27 // दिनशेपे च संप्राप्तः पुरं वनविहारतः / अचिन्त्यदर्शनात् प्रीतिं प्रियायाः कर्तुमैहत // 28 // निभृतं निरुपानद्भ्यां चरणाभ्यां समं चरन् / सञ्ज्ञया वारयन् सर्व प्रविवेश प्रियागृहम् जमारहम् // 29 // तत्पृष्टिं प्राप्य हास्याय तस्या मीलयितुं दृशौ / पश्यन् जालान्तरे तस्थौ समं वायसमायया // 30 // कृत्वा पित्गृहात् प्राप्तं शृङ्गारं सुखमास्थिता। सख्या संभाष्यमाणासीत् तत्कालं सा कलावती // 31 // दमयन्त्या आश्वा-. सनाय भास्करशिष्यण कथिता कलावत्याः कथा॥ HI AISITI IIIEI THIS // 127 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy