SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ // 33 // // 34 // // 35 // IIIIIIIFI - IIII-III ISIE अभिज्ञानात् पुनः स्मर्ता दत्तस्तैरित्यनुग्रहः / तयोश्च दृक्पथाद् दूरं चक्रे व्यवहितों मुनिः अभिज्ञानाय सङ्कल्प्य तद् नृपस्याङ्गुलीयकम् / सख्यौ दुःखभयात् शापं विदितं तेन चक्रतुः ततः शापाच निश्चिन्ते दुष्मन्ते पृथिवीपतौ / वर्णसङ्ख्याधिकं कालं न विषेहे शकुन्तला ईषदापनसत्त्वां तां किमेतदिति शङ्किताः / ददृशुस्तापसा वल्लीमकालललितामिव अवर्णवादमात्मीयं मत्वा तेषां विरक्तितः / मुखं सा दर्शयामास सखीभ्यामपि न स्फुटम् कथं पितरि संप्राप्ते भविष्याम्यहमीदृशी ? / इति त्रासाद् गतच्छायं स्त्रीरत्नं तद् बभूव च कालक्रमेण संप्राप्तस्तत्पिता गालवोऽपि सः। अभ्युत्थितमुनिव्याप्तं कुर्वन्नवमिवाश्रमम् तस्याग्निशरण सद्यः प्राप्तमात्रस्य यज्वनः / इति श्रुतिपथं प्रापदशरीरा सरस्वती दुष्मन्तेनाहितं वीय बिभ्रती भृतये भुवः / जानीहि तनयां ब्रह्मन् ! वह्निगर्दा शमीमिव तामाकर्ण्य मुनिर्वाचं प्रीतः पत्युहं प्रति / प्रगुणीकर्तुमारेभे प्रस्थानाय शकुन्तलाम् इति च स्वच्छवात्सल्यविह्वलेनान्तरात्मना / सशङ्कामङ्कमारोप्य लज्जमानामलालयत् किश्च स्वयं प्रणिहतेर्बटुभिस्तरुभ्यः प्राप्तानि सन्निधिवशाद् वनदेवतानाम् / दिव्यानि रत्नमणिमौक्तिकनिर्मितानि तस्यै ददौ स विविधानि विभूषणानि इत्यन्तरिक्षवचनात् पितरि प्रसन्ने पत्युर्गृहं प्रति शकुन्तलया प्रयातुम् / // 38 // // 39 // // 40 // // 41 // // 42 // // 43 // IIIIIIIIIIsle // 44 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy