________________ IIIIII-III-II जाड तदाऽभ्यर्थनया प्राप्तः स एकोऽपि नृपः स्वयम् / अग्रेऽपि नर्तकः सद्यः किं पुनस्तूर्यमाहतम् // 5 // तद्धनुर्ध्वनिनि तनक्तश्चरचये वने / कर्म कर्मठिनश्चक्रुर्वैतानं वीतसाध्वसाः एकत्र वनवासेऽपि वृषस्यन्तौ परस्परम् / द्वावासन्ननवां नीतौ व्यवस्था मदनेन तौ मालिनीतीरकुञ्जेषु सा निनाय स्मरज्वरम् / जगाम तत्र राजापि तद्विलोकनतत्परः ददर्श तत्र निश्चेष्टां दलस्रस्तरशायिनीम् / सखीभ्यामपि साश्रुभ्यां सेव्यमानां शकुन्तलाम् कथश्चिदपि पृच्छन्त्योरिं वारं द्वयोरपि / तयोर्भावज्ञयोर्भाव स्थित्वा स्थित्वा जजल्प सा // 10 // मुक्त्वा मां नास्ति मे बन्धुर्न गोप्यं किञ्चिदेव वाम् / किं भूयोऽपि तथा कार्य यथा स्यात् तत्कृपा मयि // 11 // ततः स्वीकृत्य कर्त्तव्यं सख्यौ श्लाघापुरस्सरम् / तां दुष्मन्ताय दातव्यं स्मरलेखमयाचताम् // 12 // तया च रचितं लेखं लिखितं केतकीदले / प्रस्तुतो वा नवेति द्वे पठतः स्म यथा किल // 13 // न जानामि तवावस्थां व प्रवेशः पराशय? / हन्ति तु वत्कृते काम कामो निर्दय / मः // 14 // इति श्रुत्वा स गाथार्थ शीघ्र जनितसंभ्रमः / प्रविश्य कलया वाचा प्रत्युवाच शकुन्तलाम् // 15 // युक्तं पर्यनुयुक्तोऽस्मि किन्तु मुग्धेऽवधारय / इदं प्रकोष्ठतः सस्तं किमर्थ वलयं मम ? // 16 // नूनं प्राकृतमद्वाधं बाधते त्वां मनोभवः / रविरर्दितमेवेन्दुमन्वर्दति च कौमुदीम् // 17 // इति जल्पस्तया सार्द्ध निषिण्णः खिन्नविग्रहः / अयाच्यत वयस्याभ्यां स्वीकर्तुं स शकुन्तलाम् * // 18 // BIFTII VIBEIFTHI FIIIIIIIIIe