SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे // 49 // सर्गः८ // 115 // समजनि रजनीमयं रजोभिर्नृपतिमनुव्रजतां ततोऽबलानाम् / क्षुभितमनुजनं वनं तदासीत् शिथिलितगोष्ठिचतुष्टयं च तासु निजबलमखिलं बहिर्विधातुं लघु ललितं प्रचचाल भूमिपालः / उटजमनु समन्विता सखीभ्यां स्मरभररुद्धगतिः शकुन्तलाऽपि न्यथं तस्थौ व्यथितचरणा दर्भसूच्या किलेति व्यावृचाक्षी पिटपपटितं पल्कलं येत्यपश्यत् / स प्रत्याशं वलितनयनं पश्यतस्तस्य राज्ञः शून्यं चक्रे कुलपतिसुता तेन चित्तं सुरावत् इतिश्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे अष्टमः सर्गः // 8 // // 50 // II IIAHI HIAHINIजाना // 51 // दमयन्त्या आश्वासनाय चारणश्रमणैः कथितं ला शाकुन्तला ख्यानकम्। BISHISHIFIEFITSHIFIGIBEIFIEI पञ्चमे स्कन्धे नवमः सर्गः / उटजं प्राप्य न प्राप रतिं क्वापि शकुन्तला / स्कन्धावारगतो राजा निद्रां निशि न लब्धवान् // 1 // शून्या नाचिन्तयत् किञ्चिद् नित्यकृत्यं मुनेः सुता / तद्वनासन्नमास्थाय नास्मरत् पौरवः पुरम् // 2 // उभौ लज्जानदीरुद्धावुभौ दुर्लभरागिणौ / सव्यापसव्यमुक्तेपुर्जघन्वान् तद् द्वयं स्मरः इत्थं तद्युग्ममारुह्य स्वैरं वदति मन्मथे / दैवाद् नक्तञ्चरैश्चक्रे मुनीनां यज्ञविप्लवः / // 4 // // 115 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy