________________ THI III AISHIIII AII NIHING साऽपि संप्रति संप्राप्ता दुर्दशामीदृशीं यदि / किं परेषां वराकाणां लोकानां तद् विचार्यते ॥८॥पञ्चभिः कुलकम् / आवयं सर्वगात्राणि पद्मिनीव दिवात्यये / सलज्जाधैयनिर्वेदं ददर्श विवशा भुवम् तामित्थं सुस्थितां देवीं निःश्वासविधुराधराम् / आश्वासयितुमारेभे करुणाईमना मुनिः // 10 // वत्से ! वैदर्भि ! दुर्भेद्या यद्यपि क्लेशभित्तयः / तथापि महतां सत्त्वं कुलिशादपि कर्कशम् // 11 // दैवात् प्रियपरित्यक्ता न त्वं शोचितुमर्हसि / त्वत्तोऽपि हि न सञ्जाता दु:खिनी किं शकुन्तला? // 12 / / त्वमद्यापि सुखस्थाने स्थानभ्रष्टेन धीमता / कालज्ञेन स्वयं पत्या प्रहिताऽसि पितुर्गृहे // 13 // वत्सलः स च ते तातः सर्व दास्यति वाञ्छितम् / कालमालम्ब्य भर्ताऽपि भूयस्त्वां पालयिष्यति // 14 // सुखे दुःखे च पश्यन्तं स्वस्मादप्यधिकाधिकान् / वैरिणौ हर्षशोकाख्यौ धीरं नहि निगृह्णतः // 15 // शृणु शाकुन्तलं वत्से ! त्वमाख्यानकमुत्तमम् / श्रुत्वा शिथिलशोकं ते हृदयं जायते यथा दुष्यन्तः पौरवो धन्वी राजा गजपुराधिपः ! मृगव्यविह्वलः कश्चिदन्वधावद् मृगं रथी // 17 // महारयरथावर्त्त सशराकृष्टकार्मुकम् / तमन्तरितसारङ्गाः प्रोचुर्मुनिकुमारकाः // 18 // न वध्योऽयं न वध्योऽयं देवाश्रममृगो हि नः / कथं क्षत्रियशस्त्रं ते निबर्हतु निरागसम् // 19 // सफली मालिनीतीरे निर्विघ्नं वीक्ष्य वो वनम् / राजन् ! निजभुजत्रातां कृतार्थय महीमिमाम् // 20 // स तथेति प्रतिश्रुत्य स्वकार्येषु विसृज्य तान् / एकाकी विरथः स्वैरं प्रविवेश तमाश्रमम् // 21 // BISAIIATII AIIIIIII AISIISISFITS