SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ // 33 // पश्चमे स्कन्धे ISSISTRIK // 34 // सर्गः४॥ // 108 // अजगरोदरात् . किरातेन न निष्काशिता दमयन्ती कामेच्छु: किरातश्च // // 35 // किमपरमयि ! जातापात्रमेवंविधानां जयति तदिह कालः क्रूरता-कर्मणां च अयि ! यदि पितरं वा भ्रातरं वा सुतं वा तरुणमिममिदानीं नाहलं व्याहरामि / तदपि मयि रिंसा नास्य नाशं प्रयाति क्षिपति खलु विवेकं दीपवत् कामवायुः हृदयमपि विलजं नापमानाद् विरक्तिर्जनमभि दुरखापं लक्षसख्योऽभिलाषः / न भयमपि समन्तादैहिकामुष्मिकाभ्यां प्रकृतिरियमशेषा कामिनां नघुपाधिः प्रणयरचितचाटुर्जीवितव्योपकारी कथमिव हि मयाऽसौ कर्कशं भाषणीयः / अजगरजठराग्नौ किं न जीर्णा तदानीं किमिह महति कष्टे निष्ठुरे निष्टुतास्मि न गणयति हि कामी धर्मकर्मोपदेशं क्वचन वनचराणां पापशङ्का च न स्यात् / अपि भृशमुपकर्तुः कः प्रसङ्गोऽस्य तद् मे न भवति विषभक्षी कोऽपि दाक्षिण्यबद्धः वाहसं निहितवान् जिघांसया मां चकर्ष सहसा रिंसया / चाटु जल्पति च कामलम्पटः सर्वथापि शबरो न शोभनः शक्तिं करिष्यति न वेत्स्यति च स्वपथ्यं तथ्यं गमिष्यति च मृत्युमुखं वराकः। प्राप्तोऽधुना मम वशेन तदस्य मृत्युरित्युत्ससर्ज मृदु निःश्वसितं द्रुतं सा . इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे चतुर्थः सर्गः॥४॥ // 36 // 15II IIIIII-IIIIIIIIII's sile // 37 // BHILAIGITATAll-IIIII // 38 // // 39 // // 108 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy