________________ le न श्री पञ्चमे स्कन्धे सर्गः४ अजगरेण ग्रस्ता . दमयन्ती॥ // 8 // // 107 // -IIGATIAl III तत्तुण्डकुहरक्रोडादुपग्रहगरीयसः / न लेभे निगमं तन्वी पवाद् गजवधृरिव तीव्रलालावलिप्साङ्गी सा तज्जठरकोटरे / साक्षादिवाप्रतिष्ठाने पतितं स्वमचिन्तयत् नम्मिन् पूर इवाकण्ठं पिदधाने वपुर्दूतम् / प्रकाशमभवत् तस्या वक्त्रमेव हि केवलम् ततः कण्ठगतप्राणा सा मत्वा मृत्युमागतम् / धर्मः शरणमित्युच्चैराचक्रन्द पुनः पुनः शिशुमारवशप्राप्तहंसीरसितपेशलम् / कश्चिद् वनचरस्तस्याः शुश्राव करुणध्वनिम् किमेतदिति साश्चर्य स पुमान् यावदाययौ / तावत्वजगरग्रस्तां मुखशेषां ददर्श ताम् स द्राक् परशुना तस्य पुच्छ चिच्छेद मर्मवित् / यतः पुच्छबलापेक्षं तस्य जातेः पलायनम् कुशल इव मांसस्य विवृतद्वारतां गतः / ततो विभेत्तुमारेभे किराततरुणेन सः अन्तःशोणं बहिः श्याम पालालमिव पावकम् / स तं विदारयन् प्राप समग्रामपि भीमजाम् तामक्षतां समाकृष्य प्रयत्नेन गरीयसा / हस्तावलम्बनं दत्वा निनाय नगनिम्नगाम् स व्याधस्तद्बसालिप्तं तप्तं तज्जठराग्निना / वपुर्निसियामास तदीयं सलिलोर्मिभिः सोऽपि तां दृक्पथै कुर्वन् व्याधस्तद्वृत्तिचिन्तया / आसन्न एव सर्वत्र भ्रान्त्वा सत्वरमाययौ अक्षौद्रपिण्ड-खर्जूर-प्रियाल-कदलीफलैः / चिञ्चा-पनस-नारङ्ग-धव-धात्रीफलैरपि / वीजैः कुमुदपत्राणां तथा बिसकसेरुकैः / अन्यैरपि महाखाद्यैबहुभिनिर्भरं भृतान् / // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // FILAISHII.NIHIIIII // 17 // // 18 // // 19 // // 107 //