SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ sle II II // 36 // // 37 // उदेत्यस्तमितो भास्वान् चन्द्रः क्षीणोऽपि वर्द्धते / सतामेव समायान्ति विपदः सम्पदोऽपि वा तदिह किमपरेण स्वस्तिमानस्तु राजा विदधतु भगवत्यो देवताः सन्निधानम् / मम हि मनसि धैर्य बान्धवाश्चानुकूलाः परिणतिरमणीयं सर्वथा भावि सर्वम् / इति वनभुवि कष्टं कान्तचिन्तोपतापं द्विगुणमिव वहन्ती सन्तताध्वश्रमेण / गिरितरुतलतल्पे निर्विकारा मृगाक्षी किमपि समयमात्र तत्र निद्रां चकार इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे तृतीयः सर्गः // 3 // // 38 // DIII IIIATI ATHI AIII पञ्चमे स्कन्धे चतुर्थः सर्गः / अथ तस्याः प्रसुप्तायास्तस्मिन् गिरिमहावने / व्योममध्यमतिक्रम्य ननाम शिरसो रविः सम्भाव्य महसां पत्युनिःप्रतापमिवातपम् / स्वैरं ववृतिरे हिंस्रास्तत्क्षणं तस्करा इव चान्द्रीमिव कलां राहुस्तिमिङ्गिल इवाब्जिनीम् / तदा त्वजगरः सुप्तां शीघ्र जग्राह भीमजाम् बभौ तन्मुखमध्यस्था वैदर्भी विह्वला भृशम् / सन्दंशेनेव पाश्चाली काञ्चनी वह्नितो हृता / वाहता हृता आनाभि तेन तु ग्रस्ता लब्धसंज्ञा ससाध्वसम् / हाहेति रुदती वेगाद् विनिर्गन्तुमियेष सा III ATHI ASIA ISII III AIII // 1 // // 3 // // 4 // // 5 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy