________________ प्रथमम्कन्धे कु नलमा वर्णनम् // II II IIFIFI a. IIIIIIIIIII AIII II म तस्यैवेदं भुवनविदितं चारु चित्रं चरित्रं भैमी भर्तुर्ललितमखिलं निस्तुषं नैषधस्य / . आचन्द्रार्क कलिमलहरं श्रृयंतां सावधानः सा सान्निध्यं मुंजतु जननी सर्वदा मारदा वः // 4 // अत्रैव भरतक्षेत्रे भरबान्वयभूषणः / अभृत कालेऽवसर्पिण्यां निषधेषु नलो नृपः समग्रगुणसम्पूर्णः सर्वावयवसुन्दरः / निःशेषपुरुषार्थज्ञो निखिलागमपारगः धनुर्धरगुणोत्तंसो राजर्पिकुलदीपकः / पृथिवीतलशृङ्गारो दुर्जनौपदवानलः पयोधिर्गुणरत्नानां पर्जन्यः सूक्तिविग्रुषाम् / पवनः शत्रुवृक्षाणां पतङ्गः शस्त्ररोचिपाम् // 8 // मनोभूरिव सौभाग्ये मघवानिव शासने / मृगेन्द्र इव सोमत्वे मार्तण्ड इव तेजसि सुमेरुरिव शैलानां चिन्तामणिरिवाश्मनाम् / कल्पद्रुरिव वृक्षाणां प्रधानः पृथिवीभुजाम् // 10 // इयत्यपि गते काले ग्रामाकरपुरादिषु / अद्यापि कीर्तनैयस्य भूषितं भाति भूतलम् // 11 // सूर्यपाका रसवती नलाख्यं च दुरोदरम् / स चाश्वहृदयो मनो यस्याद्यापि हि विश्रुतः // 12 // अद्यापि यत्कृतं द्यूतं दीव्यन्ति दिवि देवताः / व्योमचर्मण्यसङ्कीर्ण कीर्णतारावराटके // 13 / / अद्यापि यस्य शिक्षन्ते तुरङ्गमगतिभ्रमान् / नद्यश्चोत्तालवातूलैर्वात्यावर्तेश्च वायवः // 14 // 'यदिग्विजययात्रासु सैन्यसम्भारभारितः / अद्यापि वर्तते गात्रैः कूर्मः सङ्कोचवामनः // 15 // वहत्यद्यापि यत्रयात्राभरविनम्रितः / नागराजो वपुर्दण्डं कुण्डलाकारविभ्रमम् राजा वपुदण्ड कुण्डलाकारावभ्रमम् // 16 // II II I