SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ चतुर्थे दमयन्तीत्यागः॥ . स्कन्धे सर्गः११ / / 95 // DIL ATHRILANEFIlATEFII-IIIII अकलितकुललजः प्रेयसी फेलिकावत् बलिमिव बलवद्भ्यः श्वापदेभ्यः क्षिपामि // 24 // दुर्वारदारुणनिरन्तरशोकमोहलज्जावसादगहनो विषमः क्षणोऽयम् / नो वेभि भीमतनयामपहाय शीघ्रं गन्तुं सुखेन मम दास्यति वा नवेति // 25 // भवति विरतिमेपा याति यावद् न रात्रिर्दिशि विदिशि च यावत् क्रूरसञ्चाश्चरन्ति / विपिनभुवि मदीयप्रेमविश्रम्भसुप्तां जिगमिषुरपि तावत् प्रेयसी पालयामि // 26 // दारत्यागी कठिनहृदयः किश्च विश्वासघातीत्येवं नित्यं परिवदतु मामेष सर्वोऽपि लोकः / राज्यभ्रष्टः श्वशुरनगरीमप्रपित्सुः सुखार्थी नैवानुज्झन् पुनरहमिमामन्यथा सुस्थितः स्याम् // 27 // इति क्षोणीपालः प्रियजनबियोगातिलहरीसहस्रव्याकीणं प्रबलकलिकीलाकुलमपि / मनः प्रेङ्खारूढं दधदुभयतः प्रौढमहिमा गतायातैश्चक्रे वनपरिसरं राजपथवत् // 28 // भ्रातचूत ! सखे ! कदम्बविटपिन् ! वत्स ! प्रियालद्रुम ! त्यक्ताऽऽस्ते फलपुष्पपल्लवजुषां युष्माकमेषाऽन्तिके / तद् दुरवियोगवज्रपतनप्रत्यग्रमूर्छागमे चैतन्यं लभते यथा पुनरियं छाया विधेया तथा // 29 // अपि च जगति तुङ्गाः सानुमन्तो भवन्तः परिचितमिह पक्षच्छेददुःखं भवद्भिः / तदियमुभयपक्षभ्रंशमासाद्य दीना निषधपतिकलत्रं रक्ष्यतां भीमपुत्री - // 30 // अहमपि च विचित्रं वाचिकं किश्चिदस्याः प्रणयमयममर्षच्छेदि संपादयामि / OHIT = Mil : Til - HiT 4 | NilI IIIIIIII 4 ISHITISI // 95 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy