SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ चतुर्थे म्कन्धे सर्गः१० पतिविरहे আন হাক্কা दमयन्ती॥ HITI IRI-IIIFIIIII जाताशङ्कः किमिति महमा गाढमालिङ्गय राजा स्वस्थीचक्र नयनमलिले मार्जयन मुक्तबाष्प अयि ! कथमसि भीरु ! व्याकुला मुश्च कम्पं न खलु तव समीपं देवि ! मुक्त्वा गतोऽस्मि / न कलयमि किल त्वं मां पुर:म्यं मृगाक्षि : क्षिप मयि निजदृष्टिं पश्य मोऽहं नलोऽस्मि / / 34 // ननु सुतनु ! समन्तान सावधानामि जाता तब किमिदमिदानी भीमभृपालपुत्रि ? / त्वमिह जाति तय सि वेदमा म वमपि च दमयन्ति : स्वान्तखद दधाास विग्मतु परिचर्या सुप्यता मागखेदज्वरभरपरिपाकव्याकुलैरङ्गभारः अहमपि निकटस्थः सस्तरन्यस्तगात्रः शशिमुखि ! तब रक्षां जागरूकः करोमि इति सकरुणधर्य भूभुजाऽऽश्वाम्यमाना सपदि हृदयकम्पं भीमजा सन्निगृह्य / मननि जगदीश देवदेवं म्मरन्ती कुवलयदलतल्पं लीलयाऽलश्चकार मा नाम पांशुमशकादिकदर्थनाऽभूदित्यात्मनो निवमनेन पनि परीत्य / तस्याचलं निजतले विनिवेश्य भैमी निद्रां चकार नलयानभयं निरस्य / / 38 // वान्मल्याद जननी स्नुपा विनयतम्तीथ च माध्वीगुणाद् वेदग्ध्यान सचिवः सखी परिचयाद् दासी क्रमोपासनात् / आत्मानःकरणं वपुः किमथवा सर्व हि मे भीमजा मन्यां भीमभूचि कमः कव मे किंवा मया हारितम् // 35 // अद्यापि मे सहचरं मकलं कुटुम्बमद्यापि गज्यमिह में वनवासिनोऽपि / // 93 / /
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy