________________ विक्रमनाटके, नलचरितकाव्ये, सहृदयानन्दे, राघवनैषधीये, नल यादव-पाण्डव-राघवीये, नलस्तोत्रे, दमयन्तीपरिणयकाव्ये, भैमीपरिणयनाटके, पुण्यश्लोकोदयनाटके, नल-दमयन्तीये जैननैषधीयचरिते, कथाकोषे, कथावल्यां, नेमिनाथचरिते, बसुदेव-कनकवत्यादिकथान्तर्गतस्वतन्त्रकथाचरितरूपे च नल-दमयन्त्याख्यानम् उपलभ्यते / प्राय एते सर्वे ग्रन्था मुद्रिताः सन्ति / III IIIATELATHI AISI IITElle DIGIAIAI ISISille प्राय इतरजैनग्रन्थेऽस्माभिर्नलचरितविषये यो भेदोऽवलोकितः सोऽपि प्रकटीक्रियतेऽत्र / देवविजयगणिविरचिते त्रिषष्टिशलाकापुरुषचरित्रान्तर्गते पाण्डवचरित्रान्तर्गते नलायने- नलविलासे- नलचरिते नलोपाख्यानेवीरसेनः - निषधः निषधः निषेध-वीरसेनौ. नलजनकस्य नाम