SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ चतुर्थे सैन्येन सह कलेराग-. मनम् // सर्गः३ // 74 // ISISFI III-III-III ISK यदि स्वयम्बरे भैमी कान्तं कृतवती नलम् / किमत्रारक्षकः सोऽनमस्थापितमहत्तरः ? // 3 // अस्य पश्यत दौर्जन्यं कलेनिरवैरिणः / अहो! दित्सति दुष्टोऽयमेकहस्तेन तालिकाम् // 4 // अब्धेरौवोऽनिलोऽब्जानां राहुर्भानां सतां खलः / चतुर्णामत्र चत्वारो वैरिणः कारणं विना पश्यन्ति पर्वते वहिं नात्मीयपदयोः पुरः / स्वनाशमपि वाञ्छन्ति परनाशेच्छुकाः खलाः हीनेन हि समर्थोऽपि च्छिद्रलीनेन जीयते / कर्णमध्यप्रविष्टेन मशकेनेव कुञ्जर: तद् यतध्वं नलस्यास्मिन् प्राप्ते कलिपराभवे / सौमनस्यं सुमनसः सर्वे कुर्वन्तु संप्रति अस्ति पातालवास्तव्यो नागः कर्कोटकाभिधः / पितृव्यो नलभूभर्तुर्वीरसेनस्य बान्धवः // 9 // स च रक्षतु पुण्यात्मा पूर्वस्नेहेन पन्नगः / बुद्धिभ्रंशमये काले नलं कलिसमाकुलम् // 10 // इतश्च कलिरप्याशु संप्राप्य पृथिवीतलम् / आर्यलोकसमाकीर्णमार्यावर्त्त विलोकयन् // 11 // सर्वधर्ममयं देश तं दृष्ट्वा बद्धसाध्वसाः / न पुरः पदमप्येकं चिक्षिपुः कलिसैनिकाः // 12 // ततस्तानात्मनो भृत्यान् पश्यन् चकितचेतसः। अवोचत् स कलिर्वाचं सहसा साहसी हसन् // 13 // एवमेव मदान्धानां भृशमुत्तानपातिनाम् / आपातमात्रसाध्यो हि नामाकं निषधेश्वरः // 14 // ततः संप्रति सर्वेऽपि यात यूयं यथागतम् / अहमेव गमिष्यामि विग्रहाय कृताग्रहः . // 15 // स्थास्यामि चिरकालं च निभृतं यत्र कुत्रचित् / तृतीयोपायसाध्यस्य नैषधस्य जिघांसया // 16 // // 74 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy