SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ // 7 // तृतीयस्कन्छ शारदा दमयन्तीं . परिचयं कारयति / सगे: 7 * // 8 // // 10 // जालना ISI WIFI II II IST मृदुपाणिरपुष्पराजिराजो वरुणोऽयं तरुणि ! प्रियस्तवास्तु अविनयिषु च दण्डं धारयन् धर्मराजः स्मृतिपरिचयदक्षो दक्षिणाशां पिपर्ति / तदयमुदययुक्तो मुक्तदुर्वृत्तसङ्गः शशिमुखि ! निजचित्ते धार्यतां जीवितेशः विभ्राणः किमपि सुदुःसहं च तेजः पूज्यत्वं जगति गतो जनवजानाम् / उत्फुल्लस्थलकमलानने ! (s) नलोऽयं काष्ठानां रचयति लीलयैव रक्षाम इत्यन्तः प्रयतसरस्वतीप्रयुक्तं शक्रादिस्तवनमिदं नलस्तवोक्तम् / कर्पूरव्यतिकरितं प्रपद्य सद्यः श्रीखण्डद्रवमिव सा जडीबभूव सुव्यक्ते सति कथिते भयं सुरेभ्यः प्रच्छन्ने भवति च वञ्चिता कुमारी / तद् ब्राह्मी नलनृपति सलोकपालं प्रस्तोतुं पुनरपि मिश्रवागवादीत किममुं न वेत्सि कमलाक्षि! नलं सदृशोऽमुना न भुवि कोऽपि नृपः / अनुकारमिन्द्रवरुणानियमा यदि तावदस्य वपुषा दधति इत्थमुक्तवति देवते गिरा दत्तकर्णनयनापि भीमजा / नाससाद खलु तत्र पञ्चके रोममात्रमपि किश्चिदन्तरम् परिकलितसुधर्म निर्मलं लोकपालं कथमपि न वृणीषे देवमेनं मृगाक्षि / बजाI-IIIIIIIIFISHIK // 11 // // 12 // . // 13 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy