SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ हतीयस्कन्धे सर्गः१ EII A TEII II स्तुतिभिः नलस्य प्रबोध| कारका वैतालिका // 55 // IIIIIII-III IISHIFISHIBIHI अयमपि सुरतश्लथजनसुखदो विलुलितसकलदुमकुसुमचयः / दिशि दिशि शिशिरः श्रमजलविजयी। दिनवदनभवः प्रवहति पवनः इयमपि रमणीया जातरूपाऽऽत्मकस्य त्रिदशनिकरभाजो भूधरस्योपकण्ठम् / यदरुणकरमाला दृश्यते संपतन्ती तदुदयसमयोऽयं त्यज्यतां नाथ ! निद्रा इत्थं तेषामनुपमविभवः श्रुत्वा वाचं क्षितिपतितिलकः / त्यक्त्वा तल्पं सरसिजवदनः प्रातःकृत्यं स सपदि विदधे नैवेद्यपुष्पफलचन्दनधूपदीपतोयाक्षतैः क्षितिधरप्रवरस्तदानीम् / अभ्यर्च्य भक्तिपरमः परमेष्ठिनं स प्रीतस्ततः स्तुतिमिमामपठत् पटिष्ठः // 18 // विश्वस्थितिस्थपतये भगवन् ! जना ये तुभ्यं नमन्ति कमलासनसंस्थिताय / ब्राझीपितुर्निरुपम ! ध्रुव ! सर्वथापि तेषां हि नाभिभव ! नाभिभवः कदापि // 19 // स्वामिन् ! जटामुकुटमालितमौलिभागं कन्दर्पदर्पदलनं वृषभध्वजं त्वाम् / ध्यायन्ति ये हृदि महेश्वर ! भव्यसचाः सर्वज्ञ ! ते शिवपदं सहसा लभन्ते // 20 // लक्ष्मीनिवास! नरकान्तक! सौम्यरूप! श्रीवत्सलाञ्छन ! सनातन ! विश्वनाथ ! / भास्वत्सुदर्शन ! विभो ! पुरुषोत्तम ! त्वां नत्वा प्रियं जिन ! जना जनयन्ति किं न? // 21 // II 4 II DIII A MEII // 55 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy