SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ना। नैना दुर्वाक्यजाति काष्ठनियतवती भृशम द्वितीयस्कन्धे सर्गः१६ // 53 // दमयन्त्या विलाप- . समये आश्वास नाय बालला चन्द्र: पक्षी | आगतः॥ इयन्तमवधिं यावज्वलन्तीं विरहाग्निना / नैनां दुर्वाक्यवात्याभिरुद्दीपयितुमर्हसि मृदुत्वं मृदुपु श्लाध्य काठिन्यं कठिनेष्वपि / भृङ्गः क्षिणोति काष्ठानि प्रसूनं न दुनोति च // 10 // महीपतिसुताऽप्येषा तिर्यश्चमपि मां पुरा / दासीव त्वदुदन्तार्थमभ्यर्थितवती भृशम् // 1 // प्रसीद सदयं राजन्निदमभ्यर्थसे मया / देवार्थप्रार्थनाभङ्ग भैम्यास्त्वं सोढुमर्हसि // 12 // स्वयम्बरं प्रपन्नेषु प्रातस्त्वयि च तेषु च / स्वमनीषितमेवेयं राजपुत्री वितन्वताम् // 13 // एतर्हि गर्हितादस्मात् स्वामिन् ! विरम कर्मणः / द्रुतं व्रज निजावासं स्वल्पा संप्रति यामिनी // 14 // अस्ति च त्वद्गृहं प्राप्तः पाकशासनशासनात् / त्वदीयनिर्गमापेक्षी नैगमेषी सुरोत्तमः // 15 // स्वस्ति वां श्वः समासन्नमङ्गलाभ्यां मनस्विनौ / इत्थमापृच्छय तौ विद्वान् प्रसभं प्रययौ खगः // 16 // तस्मिन् गते सरभसं मुदिता समन्ताद् भैमी वरं तमुपलभ्य महेन्द्रदूतम् चक्रुः प्रणम्य शिरसा विनयावनम्राः सख्यः क्षितीशदुहितुः पुनरर्घमस्मै // 17 // केयरि ! केसरिणि ! केरलि ! केतकाक्षि ! कौमारि ! कौतुकिनि ! कौमुदि ! कामसेने / कक्कोलि ! केकिनि ! कलापिनि! कम्बुकण्ठि ! कर्पूरकेलि ! करयोः करकं कुरुध्वम् // 18 // दुर्वादुकूलदधिचन्दनशालिरत्नमुक्ताफलप्रभृतिभिर्भुवनावतंसम् / / अभ्यर्च्य ताः प्रणयगद्गदकण्ठमित्थं तस्मै स्वयम्बरनिमन्त्रणमन्ववोचन् // 19 // IIIIIISil to III-IIIIIIIIla II AIFI SIRII ISISTille IIIATII / 53 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy