SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ द्वितीय // 3 // // 4 // स्कन्धे सर्गः१५ त्रिदशकार्यार्थिनो . नलस्य दमयन्त्या निश्चये विवादः॥ // 51 // BIHIR-III AISIlATHIIMSIIIFI AISIC यदि त्वं त्रिदशक्रोधादात्मघातं करिष्यसि / तद् भविष्यति किं तेषां कलङ्कोऽनुशयो नु वा ? घृणा जन्तुषु दीनेषु न लोकोत्तरतेजसाम् / क्व पतत्सु पतङ्गेषु दया दीपस्य जायते ? अम्भोधौ मग्नपोतानां यथा न शरणं क्वचित् / तथा दिक्पतिभीतानां न स्थानमिह वर्त्तते यदि त्वं कण्ठपाशेन व्योमसंस्था विपद्यसे / तत् पतिर्गगनस्थानां वासवः किं न नेष्यति यदि वहिप्रवेशेन प्राणत्यागं करिष्यसि / ततस्त्वं तस्य संप्राप्ता स्वयमुत्राङ्गासनिता जुहोषि यदि वा देहं जले जलजलोचने! / सिद्धानि पयसां पत्युस्तत् कार्याणि जगत्त्रये विधिनाऽन्येन केनापि दिष्टान्तं चेद् विधास्यसि / ततः प्रियातिथीभावं धर्मराजस्य यास्यसि इत्थं भक्त्या च शक्त्या च दुःखेन च सुखेन च / इह चामुत्र च प्राप्तो दिक्पालानां ग्रहस्तव तद् विहाय नलं शीघ्रं दिक्पालानुररीकुरु / मुग्धे ! मुश्च महामोहं स्वर्गभोगान् भज स्वयम् इत्थमर्थयमानं मां प्रमाणीकुरुषे न चेत् / अहमेव किल द्वेषी तत्पूर्व तव संप्रति इति तद्वाग्महामन्त्रदृढावेशविसंस्थुला / सहसैव हि वैदर्भी बुद्धिभ्रंशमवाप सा तथेति प्रत्ययं चित्ते तन्वाना स्विन्नविग्रहा / बभूव शुष्ककण्ठोष्ठी भयभ्रान्ता सवेपथुः सश्चिन्त्य च प्रियवियोगमसाध्यमन्तः सा निःसहा निबिडमन्युनिरुद्धकण्ठी / मन्दं रुरोद भयनिर्भरमीक्षमाणा दीनेन साश्रुनयनेन सखीजनेन // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // भा॥५१॥
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy