SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ द्वितीय स्कन्धे सर्गः१४ श्रीनल एव मे प्रिय इति. दमयन्त्या निश्चयः॥ // 50 III IIala III-III IIFile III आना इति तद्वचनं श्रुत्वा साभिमानं मनस्विनी / साशङ्का च सदुःखा च वाचमृचे विदर्भजा // 20 // न नाम दूत ! दोषस्ते सत्यमुक्तं त्वयाऽखिलम् / जानामि न च नाहं वा प्रभावं त्रिदिवौकसाम् // 21 // कः करेण स्पृशेदकं बाहुभ्यां कोऽब्धिमुत्तरेत् ? / कः पद्भयां लङ्घयेद् मेरुं को युद्धेन सुरान् जयेत् // 22 // यत् किश्चिदपि वाञ्छन्ति तत् सर्व साध्यते सुरैः / न कोऽपि प्रतिमल्लोऽस्ति तेषामिह महौजसाम् // 23 // न धर्माय न लोभाय न सुखाय कथञ्चन / एवमेव हि भपाले तस्मिन मम रतं मनः // 24 // निष्कारणमिह प्रेम प्रायः कुत्रापि जायते / किमर्थमिह पग्रिन्या देवे दिनपतौ रतिः ? // 25 // विषेण मोदते केकी चकोरस्तेन रोदिति / प्रियो हरस्य धत्तूरः केतकी वैरकारणम् // 26 // चन्द्रस्य रतिरिङ्गाले निम्बे रक्तो दिवाकरः / कस्यचित् क्वचिदप्रीतिः कस्मैचित् कोऽपि रोचते ॥२७॥युग्मम् स्वयमुत्पद्यते विश्वं स्वयमेव प्रलीयते / व्योमेव परमं ब्रह्म मेघाभ्राणि जगन्ति च // 28 // जानामि देवतावृत्तं जानामि स्वपराभवम् / तथापि न कथञ्चिद् मे मनस्तसाद निवर्तते // 29 // स भवतु मनुजो वा यादृशस्तादृशो वा गुणगणपरिपूर्णः सर्वथा निर्गुणो वा / तदपि न रमते मे वीरसेनस्य पुत्रं गगनमिव मृगाङ्कस्तं विनाऽन्यत्र भावः // 30 // किमिह बहुभिरुक्तैर्निश्चयः श्रूयतां मे यदि न भवति भर्ता नैषधः क्षोणिपालः। जलगरलहुताशोद्वन्धनाद्यैरुपायैस्तदहमिह समन्तादात्मघातं करोमि // 31 // II IIIIII // 50 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy