________________ बीनलाबनस्य प्रस्तावना II IIIATI SHI-TEII IIIII एतत् किमप्यनवमं नवमकलाकं, चक्रे तदत्र वटगच्छनभोमृगाङ्कः / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धः प्रपञ्चचतुरोऽजनि पञ्चमोऽयम् // पञ्चमः स्कन्धः, एकविंशतितमः सर्गः, श्लोकः 82, पृष्ठम् 143 / एतत् किमप्यनवमं नवमङ्गलाकं, यद् निर्ममे कितवचक्रशिरोऽवतंसः (1) / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम गुहमस्तकसलय एषः // षष्ठः स्कन्धः, सप्तमः सर्गः, श्लोकः 54, पृष्ठम् 158 / एतत् किमप्यनवमं नवमङ्गलाकं, यद् निर्ममेऽनुभवसारविधेविधिज्ञः (!) / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धः समाप्त इह सप्तमसङ्ख्ययाऽयम् // सप्तमः स्कन्धः, षष्ठः सर्गः, श्लोकः 53, पृष्ठम् 170 / एतत् किमप्यनवमं नवमङ्गलावं, यत् कौतुकैकरसिकः सुकविश्चकार / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो महारसमयोऽभवदष्टमोऽयम् // . अष्टमः स्कन्धः, चतुर्थः सर्गः, श्लोकः 42, पृष्ठम् 177 / एतत् किमप्यनवमं नवमङ्गलाकं, यत् पश्चनाटककविर्विततान नव्यम् / . IASI AII IIIIIIIFile // 4