SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ ॐ अहम् / श्रीनलायनस्य विषयानुक्रमणिका। IFIL RI13IAIIANSIA II बाबle विषयाः पत्राङ्काः 1 मङ्गलाचरणम् / ... ... 2 नलवर्णनम् / ... ... ... ... 3 नलस्य गुणवर्णनम् / ... 4 नलस्य विलासः। ... ... 5 तापसानां कुशलार्थ नलस्य प्रश्नाः मुनीनां चा गमात् नलस्य परितोषः / ... ... 6 कच्छ-महाकच्छयोःऋषभदेषस्य आराधना। ... 7 नल-क्रौञ्चकर्णयोर्युद्धम् / ... ... 8 नल-क्रौञ्चकर्णयोर्युद्धम् , कौञ्चराक्षसंश्यश्च / / 9 नल-पथिकयोर्वार्तालापः। ... ... ... orrm 0509 v विषयाः पत्राङ्काः 10 दण्डकप्रतिबोधाय स्कन्दकाचार्यस्यागमनं, शिष्याणां यन्त्रपीलनं, शापश्च / ... ... 11 पथिकेन कृतं नलस्याग्रे कस्याश्चिद् भूपाल बालिकाया वर्णनम् / ... ... ... 12 पान्थकथितैर्वृत्तान्तैः स्मरविह्वलो नलः / ... 13 नवरात्रोत्सवाय मेरुगिरिं गता शारदा / ... 14 नल प्रति हंसस्यागमनम्। ... ... .../ 15 नलसमीपे धनपालिकया मृणाललतिकया कृतं / वनवर्णनम् / ... .... ..... .. 16 वनवर्णनम्, हंसयूथस्य आगमनम्;, मलेन DMIFILAIIIIIIIIANIIIIIre.
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy