SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सत्यभामा / भ्यां कथंचनापि रुक्मिनृपो रक्षणीयः तस्य वधो नैव कायः, अथ तत्सैन्यं निकटे समागतं निरीक्ष्य तो मूल चरित्रं द्वावपि भ्रातरी तेन सह युद्धं कर्तु प्रवृत्ती. हलमुशलादिशस्त्रेस्तो द्वौ युद्धं कुर्वतोऽविद्विषां रथवाजिगज- | // 7 // सुभटान् चूर्णयामासतुः. एवं तयो योात्रोरतुलं बलं विज्ञाय रथस्था रुक्मिणी विस्मयं प्राप्ता. इतो युई। कुर्वता नारायणेन रुक्मिण्यां पश्यंत्यामेव शिशुपालशिरः कमलनालवच्छिन्नं. इतो बलदेवो रुक्मिनृपं ब13 वा प्रोवाच. भो रुक्मिभूप ! रुक्मिणीवधूवचनांत्वां जोवंतं मुंचामि. इत्युक्त्वा मुक्रबंधनं तं स मुमोच. सलज्जो रुक्मिभूपोऽपि तत्रैव नगरं निवेश्य तस्थौ. एवं लब्धजयौ तौ द्वावपि भ्रातरौ ततश्चलितो क्रमेण द्वारिकाया बहिरुद्याने समायातो. स्वर्गपुरसोदरां तां द्वारिकापुरीं दूरादेव दृष्ट्वा रुक्मिणी निजं स्वामिनं वामिन / इयं नगरी ननमतीवमनोहरा दृश्यते. परमहं त्वया छलेनानीतास्मि, अतः सपत्नीगणेऽहं हास्यास्पदं भविष्यामि. तत श्रुत्वा कृष्णस्तां जगाद, भो प्रिये! एतद्विषये त्वया मनागपि खेदो / न कार्यः, अहं त्वां सर्वासु मदोयराज्ञीषु मुख्यां पट्टराज्ञोमेव करिष्यामि, तेन तासां मध्यात्कापि तव मनागपि हास्यचेष्टां न करिष्यति. इत्युक्त्वा कृष्णस्तत्रैवोद्यानं तां गांधर्वविवाहेन पर्यणयत्. अथ तत्रैवो MASASSACROSC-SCA-SCAUSA प्राह
SR No.600417
Book TitleSatyabhama Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy