SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ सत्यभामा सब समागत्य तच्चित्रपट्ट तस्मै दर्शयामास. तच्चित्रं दृष्ट्वा मदनबाणविद्धस्य कृष्णस्य मनसि तस्यामनुरा चरित्रं मृत्. यतः-तावन्महत्वं पांडित्यं / कुलीनत्वं विवेकिता // यावज्ज्वष्यति नांगेषु / हंत पंचेषुपावकः // 1 // // 3 // || शंभुस्वयंभुहरयो हरिणेक्षणानां / येनाक्रियंत सततं गृहकर्मदासाः // वाचामयोचरचरित्रपवित्रिताय / तस्मै नमो वलवते कुसुमायुधाय // 2 // मत्तेभकुंभदलने भुवि संति शूगः / केचित्प्रचंडमृगराजवधेऽपि दक्षाः // किंतु ब्रवीमि बलिनां पुरतः प्रसह्य / कंदर्पदर्पदलने विरला मनुष्याः // 3 // तावदेव कृतिनामपि / स्फुरत्येष निर्मलविवेकदीपकः // यावदत्र न कुरंगचक्षुषा / ताड्यते चटुललोचनांचलैः // 4 // एवं तचित्रपटें विलोक्य कामविह्वलः कृष्णो नारदंप्रति जगौ, भो नारदर्षे ! कस्याः स्त्रियः स्वरूपमत्र चित्र-161 18 पट्टे चित्रितमस्ति ? तदा नारदोऽवदत्, भो कृष्ण! इद कुंडिनपुरस्वामिनो रुक्मिनृपस्य लध्व्याः स्वसू / / रूक्मिण्याः स्वरूपं चित्रितमस्ति, सा चाद्यापि कुमारी वर्तते. तत्रान्यदा गतोऽहं तस्याः पुरस्तात्तव गु णानवर्णयं, तेन च सा त्वांप्रति भृशमनुरागवती जातास्ति, ततश्च तयात्वामेव परिणेतुं निश्चयः कृतो. .ऽस्ति, अथ तत्र त्वं दूतं संप्रेष्य रुक्मिभूगतां मार्गयस्व ? इत्युक्त्वा नारदस्ततो निःसृत्यान्यत्र जगाम. /
SR No.600417
Book TitleSatyabhama Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy