________________ // 1 // श्री जिनाय नमः॥ // श्रीचारित्रविजय गुरुभ्यो नमः // // अथ श्रीनदिषेणमुनिचरित्रं प्रारभ्यते // (कर्ता-श्रीशुभशीलगणी) (द्वित्तीयावृत्तिः) छपाची प्रसिद्ध करनार-पंडिन श्रावक हीरालाल हंसराज (जामनगरवाळा) कुर्वन्नुग्रं तपो नित्यं / दुष्टं कर्म विनिर्मितं // जीवो भिनत्ति तत्कालं / नंदिषेणमुनीशवत् // 1 // तथाहि-स्वर्गसंनिभं श्रीपुराख्यं पुरमासीत, तत्र मुखप्रियाख्यो द्विज एको वसतिस्म. अथैकदा नि जोदरपरणाय भिक्षार्थमेको भीमाख्यो दरिद्रपुरुषस्तस्य गृहे समाययो. तदा सा चेत्त्वं दासत्वमंगीकृत्य मदीयगृहे तिष्टसि, तदा ते नित्यं भोजनवस्त्रादि दास्यामि. भीमेनोक्तं भो | द्विजोत्तम ! तब दासत्वमहमंगीकरोमि, परं राद्धान्नशेष सर्वदा मह्यमेव देयं, यथा स्वेच्छयवाहं तस्य /