SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ % 6 कृतज्ञाहं कथमपि त्वां न मुंचामि, तथापि यदि मां तिरस्कृत्य त्वं यास्यसि, तदाहं ते आत्मघात | मंदिरेण विधाय स्त्रीहत्यापापं दास्यामि. इत्युक्त्वा सा दिव्यरूपलावण्योपेता योवनारूढा वेश्या निजकटाक्षचरित्रं बाणैस्तस्य महातपस्विनोऽपि नंदिषेणमुनेः संयमकवचं भिवा बलानिजकमलकोमले हस्ते तद्धस्तं // 9 // दृढं धृत्वा गृहमध्ये समानयत्. अथ स मुनिरपि वीरप्रभोः शासनदेव्याश्च वचनं संस्मृत्य निजभोग कर्मफलं मत्वा तां वेश्यामंगीचकार, ततस्तत्रस्थः स नंदिषेणो मुनिरित्यभिग्रहं जग्राह, यन्मया प्रतिदिन दश दश नटविटादिपुरूषान प्रतिबोध्य, दीक्षां च ग्राहयित्वैव भोक्तव्यं. अन्यथा न. एवं मुक्तमुनिलिंगः स नंदिषेणस्तया कृतज्ञया वेश्यया सह नानाविधेदियविलासान् विलप्तन प्रतिदिनं चमिजोपदेशलब्धि प्रभावादश दश जनान प्रतिबोध्य दीक्षां ग्राहयामास. एवं च कुर्वतस्तस्य द्वादश13 वत्सरी व्यतीता, अर्थकदा तेन प्रतिबोधदानपूर्वकं नव पुरुषास्तु दीक्षां ग्राहिताः, दशमश्च मिलित एकः स्वर्णकारो बहुशः प्रतिबोधितोऽपि कथमपि प्रतिबोधं नाप्नोति, प्रत्युत वदति च, भो नंदिषेण ! है यदि त्वमेवं विधां संसारासारतां जानासि, तर्हि त्वं कथमत्र वेश्यागृहे स्थितो नानाविधभोगान् ॐREERCECR% RaXXA 4% ACASS
SR No.600414
Book TitleNandishenmuni Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages20
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy