________________ नागदत्त चरित्र // 7 // // 7 // | भो लोकाः! अयं नागदत्तो महाभाग्यवान् विद्यते, अयं च महान पुरुषोत्तमोऽस्ति, यतोऽसी प्राणात्ययेऽपि ||3|| परकीयं वस्तु न गृह्णाति. पुगपि धनदत्तश्रेष्ठिनास्यार्पणाय स्वयं प्रतिपन्नं दीनारशतमपि नार्पितमस्ति, ||81 इत्युक्त्वा शासनदेव्या तस्य नागदत्तस्य सर्वोऽपि वृत्तांतो जनानामग्रे कथितः, एवं तेन दुष्टेन बसुदेवतलारक्षेण विहितमेनं सर्वमपि छलं प्रकटोकृत्य सा शासनदेवतादृश्यीभूना. एतं वृत्तांतं निशम्य राजादयः सर्वेऽपि लोका आश्चर्य प्राप्ताः. अथ राजापि क्षमायाचन पूर्वकं तं नागदत्तं सन्मान्य पट्टककुंजरारूढं विधाय || महोत्सवपुरस्सरं स्वगृहे समानीय. बहुद्रव्यदानादिना सन्मानयामास, यतः-धम्मो मंगलमउलं। ओसहमउलं च सबदुक्खाण धम्मो बलं च विउलं / धम्मो ताणं च सरणं च // 1 // धम्मो मंगलमुक्किडं / अहिंसा संजमो तवो // देवावि तं नमसंति / जस्स धम्मे सया मणो // 2 // ततो राजा तं धनदत्तं व्यवहारिणं निजपावें समाहयत. तदा सोऽपि भयेन कंपमानशरीरो नपा समागत्य निजापराधक्षमा याचनपूर्वकं तस्मै नागदत्ताय दीनारशतं समर्पयामास. ततः कुद्धोऽसौ राजा तं दुर्जनं वसुदेवाभिधमारक्षकं स्वेदशानिष्कासयामास. यतः-अधर्माल्लभते जन्तु-दुखरोगादिसंततिं // अल्पायुस्त्वमसन्मानं / SHRSaxॐॐ-% %