________________ अवंती 46432- 8 चरित्रम // 3 // SROSCORG द्वादशश्राद्धव्रतानि जग्रहः. अथ तत्रैवावंत्यां नगर्यो भद्राभिधः श्रेष्टिवयों वसतिस्म, तस्य भद्रानाम्नी शीलादिभूरिगुणगणालंकृता भार्याबभूव. तो दंपती जैनधर्मरतो सर्वदा शुभभावेन देवगुरुभाक्तं कुर्वातेस्म. एवं धर्मकार्यपरयोस्तयोरन्येयुः शुभस्वप्नसूचितो नंदनोऽभूत् हृष्टाभ्यां मातापितृभ्यां तस्य जन्मोत्सवो विहितः, पुत्रमुख च दृष्ट्वा तौ दम्पतो परमानंद प्रापतुः, यतः-उत्पतन्निपतन् रिंखन् / हसन् लालावलीर्वमन् // कस्माश्चिदेव धन्यायाः / क्रोडमायाति नंदनः // 1 // शर्वरीदीपकश्चंद्रः / प्रभाते रविदीपकः॥ त्रैलोक्यदीपको धर्मः / सुपुत्रः कुलदीपकः // 2 // एवं हृष्टाभ्यां मातापितृभ्यां तस्य बालस्यावंतीसुकुमाल इति नाम महोत्सवपूर्वकं विहितं. अथ स भद्राभिधः श्रेष्टी तं बालं पाठशालायां कलाभ्यासार्थ कलाचार्यपाछे प्रेषयामास. तत्र सोऽवंतीसुकुमालोऽपि सकलकलाभ्यासनिपुणो बभूव, ततः स भद्रश्रेष्टयपि तं श्रीआर्यसुहस्तिनमाचार्यवरमुद्याने समेतं निशम्य तेषां वंदनार्थ परिवारयुतो ययौ. तत्र तेन सपरिवारेण विधिपूर्वकं ते सूरिवरा वंदिताः, सूरिभिरपि तेभ्यो धर्मपदेशो दत्तः, यथा-विलंबो नैव कर्तव्य / आयुर्याति दिने दिने / न करोति यमः क्षांति। धर्मस्य त्वरिता गतिः // 1 // रम्येषु वस्तुषु 36+जार