SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अतिमुक्त मूल चरित्रं // 4 // // 4 // ॐ-04XE या माता स सुतो भवेत् // 2 // एवं भवे भवेऽनेक-संबंधाः कर्मयोगतः // जायंते देहिनां तेन / कः पुत्रः कः पितोच्यते // 3 // किंच-संसारंमि असारे / नत्थि सुहं वाहिवेयणापउरे // जाणतो इह जीवो / न कुणइ जिणदेसियं धम्मं // 4 // एवं मातापितरावनुज्ञाप्य सोऽतिमुक्तकुमारो महोत्सवपूर्वकं श्री-|| ला गौतमस्वामिहस्तेन प्रव्रज्यां जग्राह. एवं श्रीगोतमस्वाम्यादिष्टां चारित्रक्रियां कुर्वन् हृष्टचित्तःसन् सोऽतिमुक्तमुनिः शुद्धं सयमं आराधयतिस्म. अर्थकदा गोचरचर्यया कस्मिंश्चिद्ग्रामे भ्रमन् सोऽतिमुक्तको मुनि || रेकया वृद्धया हसंत्या प्रोक्तः, भो क्षुल्लकमुने! किं त्वया सकाले एव उत्सूरः कृतः? किं ज्ञात्वा त्वयास्मिन् बाल्यवयस्येव चारित्रं गृहीतं ? एवमपूर्ववाण्या निजहृद्यतीवचमत्कृतः स क्षुल्लकोऽतिमुक्तमुनिः / प्राह-यज्जानामि तन्न जानामि. तत् श्रुत्वा सविलक्षं चमत्कृतया तया वृद्धया तदुक्तोत्तरभावार्थमजानंत्या | प्राक्तं ? भो क्षुल्लकमुने! त्वया कि प्रानं ? अहं त्वदुक्तवचनतत्त्वार्थ ज्ञातुमशक्कास्मि. तदा स क्षुल्लकोऽपि निजोक्तवचनतत्त्वार्थ जगौ, भो वृजे! व्रतग्रहणे सकाले बाल्येऽपि के उत्सूरं कुर्यात? यत जानामि, तन्मरणं क्वापि वयसि निश्चितं भविष्यतीति, इति मया संसारदुःखमुक्त्यर्थ सकालेऽपि बाल्ये व्रतं गृहीतमस्ति.
SR No.600407
Book TitleAtimuktak Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages10
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy