SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Re%AECIPCO 5 साधुः // 1 // मानेन किंचित्तुलयापि किंचि-दानेन किंचिद् गृहणेन किंचित् // किंचिच्च किंचिच्च समाहरंति / प्रत्य-3 कलावती क्षचौरा वणिजो भवंति // 2 // श्रुत्वा दुर्वाक्यमुचैहसति मुषति च खोयमाप्यं च लोकं / द्वयर्ध गृह्णाति पण्यं बहु // 2 // किमिति वदन्नर्धमेव प्रदत्ते // स्वीयान्यायेऽपि पूर्व व्रजति नृपगृहं लेखके कूटकारी / मध्ये सिंहप्रतापः प्रकटमृगमुखः स्यादणिक् धूर्तराजः // 3 // एवं लक्ष्मीवृध्ध्यर्थ व्यापारं कुर्वता मया तत्र यत्कौतुकं दृष्टं, तस्य स्वरूपं कथयितुं मे जिह्वया / न पार्यते. इति वदता तेन दत्तवणिजा नृपाग्रे एकश्यित्रपटो धृतः. अथ तत्र चित्रपटे समालेखितं कस्याश्चिन्मनोहराया 8 ललनायाः स्वरूपं विलोक्य स नृपपुरंदरो मदनबाणविद्ध इव निज शिरो धुन्वंश्चेतसि चमत्कृत इति चिंतयामास, अहो नूनमियं ललना कापि देवांगनेव दश्यते, अस्यारूपनिरूपणपीयूषपानतो मे नेत्रे कथमपि तृप्तिं न गच्छतः / | केनापि भाग्यवतैव पूरुपेणेयमालिंगिता भविष्यति. इति चिंतयन् स कामविहलो जातः, यतः-विकलयति कलाकु-| शलं / हसति शुचिं पंडितं विडंबयति // अधरयति धीरपुरुषं / क्षणेन मकरध्वजो देवः // 1 // कुंकुमपंककलंकितदेहा / गौरपयोधर कंपितहारा // नूपुरहंसरणत्पदपद्मा / कं न वशं कुरुते भुविरामा // 2 // तावदेवा कृतिनामपि स्फुर-त्येष निर्भलविवेकदीपकः // यावत्र न कुरंगचक्षुषा / ताड्यते चटुललोचनांचलैः // 3 // मदिराया गुणज्येष्टा / लोकद्वयविरोधिनी // कुरुते दृष्टिमात्रेण / महिला ग्रहिलं नरं // 4 // एवं कामग्रहिलः स नृपस्तं द पप्रच्छ, भो दत्त ! किमियं चित्रगता कापि देवांगना वा मानुषी ललना विद्यते ? तत् श्रुत्वा स दत्तः सस्मेरं प्राह स्वामिन् ! इयं मानुष्येव वर्तते तत् श्रुत्वा भृशमुत्सुको राजा स्माह, भो दत्त ! तर्हि कस्य भाग्यवतोऽयं: पुत्री ? C ARE
SR No.600406
Book TitleKalavati Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1935
Total Pages18
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy