SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ वाल कहा सिरिसिरि // 110 // दिन्नाइ बहुविहाई मणिकंचणरयणभूमगाइणि / दिन्ना य गययावि दिन्नो य सुसारपरिवागे।।५८५॥ दिन्नो अ वरावासो तत्य ठिओ दोहिं वरकलत्तेहिं / सहिओ कुमारराओ जाओ सव्वत्थ विक्वाओ // 586 // निचंपि तमि चेइयहरंमि कुमरो करेइ साणंदो। पूआपभावणाहिं सहलं निअरिद्विवित्थारं // 587 // बहुविधानि-बहुप्रकाराणि मणिकाञ्चनरत्नानां भूषणादीनिदत्तानि च पुनः हया-अश्वा गजा-हस्तिनोऽपि च दत्ताः च पुनः सुतरां सारः परिवारो दत्तः अतिशयेन / / 585 // ___ वरः-प्रधान आवासश्च दत्तः, तत्रावासे स्थितो द्वाभ्यां कलवाभ्यां सहितो-युक्तः कुमारराजः सर्वत्र विख्यातः-प्रसिद्धो जातः // 586 // तस्मिन् चैत्यगृहे नित्यमपि-सर्वदापि कुमारः सानन्दः सन् पूजा- 15 | प्रभावनाभिर्निजऋद्धिविस्तारं सफलं फलयुक्तं करोति / / 587 // 585- अत्र " मणिकंवण रयण भूषणाईणि" इत्यत्र अनुप्रासोऽलङ्कारः / 586-587 - स्पष्टे / // 110 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy