SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ एवं तं रुयमाणि दळूणं नंदिणि भणइ राया। वत्थे ! तुहावराहो नत्थि इमो किंतु मह दोसो // 509 // जं जिणहरमज्झगओ तुहकयपूअं निरिक्खमाणोऽवि / जाओऽहं सुन्नमणो तुहवरचिंताइ खणमिकं // 510 // तीए य मणोणेगत्तरूवआसायणाइ फलमेयं / संजायं तेण अहं निआवराहं वियक्किमि // 511 // __ एवं-अमुना प्रकारेण रुदंती-रोदनं कुर्वाणां तां पुत्रीं दृष्ट्वा राजा भणति-हे वत्से ! अयं तवापराधो नास्ति, किन्तु मम दोषोऽस्ति // 509 // कथमित्याह-यत् अहं जिनगृहमध्यगतः त्वया कृता या पूजा तां निरीक्षमाणोऽपि तव वरस्य चिन्तया एक क्षणं यावत् शून्यं मनो यस्य स शून्यमना जातः॥५१० // तस्याश्च मनसोऽनेकस्वरूपाया आशातनाया एतत्-जिनगृहद्वारपिधानलक्षणं फलं सनातं तेन कारणेन अहं निजापराधं वित ५.९-अत्र " तुहावराहो" इत्यत्र “पोवः" इत्यनेन पकारस्य वकारः " खघथधभाम् " 12187 // इत्यनेन धकारस्य हकारश्च विज्ञेयः / ५१०-अत्र राक्षः शून्यमनस्त्वे कन्याविवाहचिन्तायाः कारणत्वात् पदार्थहेतुकं कायलिङ्गमलङ्कारः। ५११-स्पष्टम् / XXXXXXXXX
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy