SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 188 भी जयन्ती प्रकरणवृतिः / मेघकुमारसुखवर्णन भगवदागमने समव सरणे तद्गमनं च। A%EOSASSA - लागिलंतीति, लाटानां यानि अनुपल्यानानि तान्यन्यविषयेषु थिल्लीओ अभिधीयते / रहंति-सांग्रामिकाः पारियामिकाश्चाष्टाष्टी, तत्र संग्रामस्थानां कटीप्रमाणा फलकवेदिका भवति, / वाचनांतरे रथांतरमश्वा हस्तिनश्चाभिधीयते, तत्र ते वाहनभूता ज्ञेयाः। द्विशतकुलसाहसिको ग्रामः। तिविहदीवत्ति-त्रिविधा दीपाः, अवलंबनदीपा:-शृंखलाबद्धाः, उत्कंचनदीपा-उर्द्धदण्डवन्तः, पंजरदीपा:-अभ्रपटलादिपंजरयुक्ताः, त्रयोप्येते त्रिविधाः, स्वर्णरूप्यतदुभयत्वादिति / एवं स्थालादीनि सौवर्णा- दिमेदादिति त्रिधा वाच्यानि / कइविका-कलाचिका, भिसिया-आसनविशेषाः, करोटिका-कामरिका, स्थगिका धारिका द्रविका परिहासकारिका / शेष रूढितो ज्ञेयं / अइनिच्चलपाएणं चित्तं अजलासएण ठाणेण / अभयप्पयाणकप्पियखमारुहो महरिहो एसो // 807 / / किं बहुणा मेहकुमारो अभयप्पयाणपुग्नेहिं हुंतकल्लाणो / दोगुंदु व देवो गयं पि कालं न याणेइ / / 808 // इत्थंतरंमि भयवं वीरजिणिदो नमंत. सुरविंदो / रायगिहे गुणसिलए बहिरुजाणे समोसरिओ // 809 // उजाणपालएण विणयप्पणएण सेणीओ राया / वद्धाविओ सहरिसं वीरजिणागमणकहणेणं // 810 ॥रायावि तस्स वियरह सभूसणं पारिओसियं दाणं / कारिय पुरवरसोहं वीरजिणं वंदिउ चलिओ // 811 // ओलोयणट्ठिएणं मेहकुमारेण नयरलोओवि / एगदिसाए जंतो हिट्ठो तुट्ठो समिड्डिए // 812 / / तो परियणपुच्छाए भत्तिविन्नायजिणागमो इमो। भत्तिम्भरनिम्भरंगो गच्छइ जिणरायनमणत्थं / / 813 / / अह, विहिवंदियवीरो सदेवमणुयासुराए परिसाए / मेहकुमारो हिट्ठो उवविट्ठो उचियट्ठाणमि / / 814 // तो धम्मदेसणाए दिणमणिकिरणावलीपियसहीए। अवसरइ मोहतमभरपसरो जीवाण मवाण // 815|| धम्मकहाए दिवोसहीए मिश्रमि मोहगंठिम्मि / -- C ROSS 56
SR No.600402
Book TitleJayanti Charitram
Original Sutra AuthorN/A
AuthorMalayprabhsuri, Vijayakumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1950
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy