SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ CASAKALUKREAK धरीओ खीराइ पंचधाईओ // 800 // अटुंगमदियाओ उम्मट्ठिगन्हविगमंडियाओ य / वनयचुन्नयपीसियकीलाकारी यतै हारार्द्धहादवकारी // 801 // उत्थावियाओ तह ताडइल्लकोडुबिणी महाणसिणी / भंडारिणब्भवारिणी पुप्फधरी पाणियधरी य // 802 // रादिखरूपबलिकारियसेजाकारियाओ अभंतरीओ बाहिरिया / पडिहारिमालहारी पेसणकारिउ अद्वति / / 803 // कुमरोवि पिययमाणं xव्याख्या। कोडिं सुवन्नाइयाण एगेगं / वियरइ तह नंदाइयमन्नपि य देइ अइबहुअं / / 804 // पंचप्पयारभोगोवयारसहयारमाहवसिरीहिं। अट्ठहि रामाहिं समं विलसइ सग्गे सुरिंदु छ / 805 / / गयराएणं तेणं निचलचरणेण जीवकरुणाए। भोगफलं जे पुग्नं समज्जियं तं महच्छरियं // 806 // हारार्द्धहारौ-अष्टादशनवसरिको, एकावली-विचित्रमणिका, मुक्तावली-मुक्ताफलमयी, कनकावली-कनकमणिमयी, कटकानि-कलाचिकाभरणानि, योगो-युगलं, तुटिका-बाहुरक्षिका, क्षौमं काासिकं, पटक-त्रसरीमयं, पढें-पट्टसूत्रमयं, दुकूलं-दुकूलाभिधानवृक्षवल्कनिष्पन्नं / श्रीप्रभृतयः-पड् देवताप्रतिमाः संभाव्यते / नंदादीनां लोकतोऽर्थोऽवसे यः। अन्येप्याहु:-नंदनं वृत्तं लोहासनं, भद्रं-शरासनं चूटक इति यत्प्रसिद्धं / तल्लत्ति अस्यैव पाठः-अदुतले तलप्पवरे सबरयणमए तियगवरमरणकेऊ, ते च तालवृक्षाः संभाव्यते, ध्वजाः-केतवः, वयत्ति-गोकुलानि दशसाहसिकेण गोव्रजेनेत्यादि दृश्यं / नाडयति-बत्तीसबद्धेण नाडगेणमिति दृश्यं, द्वात्रिशं बद्धं द्वात्रिंशताबद्धमिति व्याख्यातारः / अस्सत्ति-आसवरे सवरयणमये सिरिघरपडिरूवे, श्रीगृहं-भाण्डागारं / एवं हस्तिनोऽपि / यानानिशकटादीनि, युग्यानि गोल्लविषये प्रसिद्धानि, जपानानि-द्विहस्तप्रमाणानि-चतुरस्राणि वेदिकोपशोभितानि, शिविकाकुटाकारेणाच्छादिता, स्यंदमानिका-पुरुषप्रमाणायामा / जंपानविशेषाः गिल्लयः, हस्तिन उपरि कोल्लररूपा मानुषं
SR No.600402
Book TitleJayanti Charitram
Original Sutra AuthorN/A
AuthorMalayprabhsuri, Vijayakumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1950
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy