SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ // 269 // भगवतोक्त सा पुनरण्यऽप्राक्षीत् / किं नु भव्यत्वं तेषां ? सूत्रं-चात्र मोक्षगमने जह होऊणं भव्वा वि केह सिद्धिं न चेव गच्छन्ति / एवं तेऽवि अभव्वा को व विसेसो भवे तेसिं॥९॥४ामव्य जीव व्याख्या यदि भूत्वा भव्या अपि केचित् सिद्धिं न चेव गच्छन्ति, एवं तेप्यभव्याः, को वा विशेषो ? भवेत्तेषां, | व्याप्तिः इतिप्रश्ने पुनर्भगवान् संशयांधकारतिरस्कारतरणिमंडलायमानं सदृष्टान्तं विचारमाह प्रदर्शिता। भन्नह भयो जोग्गोदारुदलियत्तिवावि पजाया।जोग्गोवि पुण न सिजइ कोइ रूक्खाइदिट्ठन्ता।१०।इति सूत्रं मण्यते भव्यो योग्यो, यथा दारूदलिकमिति वा पर्यायाः / योग्योऽपि पुनर्न सिध्यति कोऽपि वृक्षादिदृष्टान्तात् / पडिमाईणं जोग्गा बहवो गोसीसचन्दणदुमाई।संति अजोग्गावि इहं अन्ने एरण्डभिण्डाइ // 11 // इति सूत्रं व्याख्या-प्रतिमादीनां योग्या बहवो गोशीर्षचन्दनद्रुमादयः सन्ति / अयोग्या अपि एरण्डभिण्डयादय:नय पुण पडिमुप्पायणसंपत्ती होइ सव्वजोगाणं / तेसिपि असम्पत्ती नय तेसिमजोग्गया होइ // 12 // सूत्रं व्याख्या-नच पुनः प्रतिमोत्पादनसंप्राप्तिर्भवति सर्वयोग्यानां, येषामप्यसंपत्तिः, न च तेषामऽयोग्यता भवति // 1 // किं पुण जा संपत्ती सा नियमा होइ जोग्गरूक्खाणं / नय होइ अजोग्गाणं एमेव य भव्वसिज्झट्र णया // 13 // इति सूत्रं व्याख्या-किं पुनः या संपत्तिः सा नियमात् भवति योग्यवृक्षाणां / न भवत्ययोग्यानां, एवमेव च भव्यसिद्धिरपि / पुनरपि मनोमन्दिराभ्यन्तरप्रस्तुतसंशयान्धकारपरीहारप्रदीपकलिकायमानं विचारान्तरमाह भगवान् HRASHHHONOR
SR No.600402
Book TitleJayanti Charitram
Original Sutra AuthorN/A
AuthorMalayprabhsuri, Vijayakumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1950
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy