SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ जयन्ती- प्रकरणवृत्तिः / // 172 // ROSSAADAR धरणियललुलियभालो कयञ्जली वन्दिऊण मुणिराया। सम्भूयगुणत्थवणं भत्तीए काउमाढत्तो / / 104 // कुन्दमहिन्द मानविषये समुज्जलगुणमण्डलामोहखण्डणपयण्ड ! / जयसि तुमं मुणिपुंगव संजमभरधरणधुरधवल ! / / 105 // मोहमहातमनासो तुमं बाहुबलि सि मुणिराय ! दसदिसिपयासो / सच्चं पसन्नचन्दो केवलकुमुयाकरूल्लासो // 106 // तं जयसि पुरिससीहो कम्ममहाकुम्भि- दृष्टान्ता। &aa कुम्भनिद्दलणो / मयजूहदप्पमलणो सावयसंघायनयचलणो // 107 // उजासियमयमोहो नासियऽबोहो जयम्मि दुजोहो / को होइ तुह सरिच्छो ? कोहो जोहो जिओ जेण // 108 // तुह चित्तचन्दे कन्ते पसन्नचन्दस्स उवसमरूईए / मुणिसीह बहुविवेउदएण कोवो दवो सन्तो॥ 109 // रायरिसि ! तए संजमरजं निरवञ्जमेव अणुहूयं / समिइकरणोजमेणं जम्मन्तरंगा हया रिउणो // 110 // केवललच्छीपरिरम्भणेण सासयसुहेण मुणिराय ! / ठाहिप्ति तिजयसिरोमणिसिद्धीए रायहाणीए // 111 // थुणिऊण एवं राया पसन्नचन्दं मुणिन्दमइहिट्ठो। रायगिहम्मि पविट्ठो धणियं तग्गुणगहणनिट्ठो // 112 // नाउं पावट्ठाणं कुग्गइनियाणं गुरूवएसेण / एयं कोहकसायं हणह पिसायं लहुं भवा // 113 // क्रोधाख्यानकं षष्टं समाप्तम् / / मानोऽपि महापापस्थानम् / यथा सर्वथा लभते हानं, तथा धत्त धीराः सम्यगवधानं / मानावष्टब्धा हि प्राणिनो मुग्धाः कृष्णपक्षा इव प्रतिकलं खण्डयन्तः श्रुतविनयगुणग्रामेन्दुमण्डलं, दोषोदये पोषयन्ति तथा तमःप्रसरं, यथा न लक्ष्यते नीच्चमुच्चं वा, न दृश्यते मार्गोऽमागों वा, न बुध्यते हेयमुपादेयं वा, नावगम्यते वाच्यमवाच्यं वा, न ज्ञायते स्पृश्यमPJ स्पृश्य वा, ततश्च स्खलितसचरणाः पतन्ति भवगर्ने दुरन्ते / अपरं च चरमशरीरा अपि निष्कलंककुलनमस्तलमृगांका अपि P172 //
SR No.600402
Book TitleJayanti Charitram
Original Sutra AuthorN/A
AuthorMalayprabhsuri, Vijayakumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1950
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy