________________ जयन्तीप्रकरणकृतिः / मङ्गलाभिधेय प्रयोजन सम्बन्धादि प्रकाशनम् / 4 // 2 // %A कोटिशः / अङ्गोपाङ्गमहोदया समभवत् त्रैलोक्यसंचारिणी, वन्द्योऽसौ गणभृजगत्त्रयगुरुर्नाम्नेन्द्रभूतिः सताम् // 4 // हस्ताक्षमालामणिसाम्यभाजः, सूत्रानुगानुज्वलपूर्णवृत्तान् / साधूनिमान्प्रापयतु क्षणेन, गीर्देवताऽसौ श्रुतसिन्धुपारम् // 5 // प्रत्याशं प्रसरत्प्रभापरिगतो यत्पग्रहस्तोऽरुणो, यद्दोषापगमं करोति परितस्तत्सत्यमाभासते / आश्चर्य तु मुनीन्दुतारककविज्योतिःप्रकाशोदयं, धत्ते यत्कुमुदं प्रकाश्य सहसा सौरम्यलक्ष्म्यास्पदम् // 6 // श्रीमानतुङ्गमरींस्तान् जाडथे सूर्यानुकारिणः / गुरुन्निजान्नुमो नित्यं, श्रीमतो गणधारिणः // 7 // श्रीगच्छाधिपमानतुङ्गगुरुभिश्चक्रे परार्थोद्यतैर्यत्कादिपदार्थसंशयतमःपूर्यप्रभाभासुरम् / तत्वज्ञानसुधानिधिप्रकरणं यस्मिन् जयन्तीकृत-प्रश्नेघूत्तरदानवाक्यरचना श्रीवर्द्धमानप्रभोः // 8 // स्वगुरुबहुमानजलनिधिवेलां दानादिरत्नरमणीयाम् / विवृति तस्य विधास्ये सिद्धजयन्तीकथां प्रथयन् // 9 // तत्राधिकृताऽभीष्टदेवतानमस्कारेण समुन्नतशिरसा मन्दरमन्थानुकारेण निर्मथिते-ऽन्तरायनिरधौ समुल्लसिताभीष्टसिद्धिसुधास्वादतः सुमनसां स्यादऽजरामरपदोपलम्भ इति / सम्बद्धार्थभणितिभङ्गी गंगातरंगिणिपरिष्वङ्गपवित्राङ्गतयाऽभिगमनीयता कमनीयता स्यादिति / अभिधेयवत्ताव्यक्तिः मुक्तावलीव श्रोहपरिषदो हृदयहारितामात्मन्यादधीतेति / फलवत्तया च पक्षपातच्छेकतयाऽऽशुकवीनां सहकारवनमिव सानन्दप्रवृत्त्यविकलकारणतां प्रपद्येतेति यशःसौरभोद्गारसारसौजन्यादिगुणगणांभोजवनप्ररोहरमणीयशिष्टसमयसरःप्रतिपालनप्रवणपालिप्रबन्धशालिनी चेयं नमस्काराद्यर्थाभिधायिका प्रथमगाथा यथा-- नमिय नमिरामरेसरसिरसेहरमणिमऊहविच्छारियं / वीरचरणारविन्दं जयन्तियापगरणं वोच्छं // 1 // वक्ष्ये-अभिधास्ये, जयन्त्याः प्रश्नोत्तरव्याकरणं संशयापहरणरभसरसपल्लवितसंवेगदुममञ्जरीकल्पप्रव्रज्याग्रहण-निरमि 5 % // 2 // %A5)