SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पृ० पंन्यासमणिविजयगणिवरग्रन्थमाला नं. 12 श्रीपूर्णिमागच्छीयश्रीमानतुंगसूरिशिष्यश्रीमलयप्रभसूरिविरचिता HAHAHAHAHAHAHRAM // जयन्तीप्रकरणवृत्तिः॥ जयन्तीचरित्रगर्भिता // - 06ॐ नमो वीरजिनाय // सर्वाशापरिपूर्णतां वसुचयैः सम्प्रापयन्नन्वहं, जीवाजीवविचारकैरववनप्रोद्बोधचन्द्रोदयः। धर्माधर्मविवेकदुग्धजलधेवृद्धिं दधानोऽधिकं, स श्रीनाभिनृपाङ्गजो जिनपतिः स्तादिष्टसंसिद्धये // 1 // यः कल्याणगिरीन्द्रसुन्दरवपुर्गोत्राधिकामुन्नति, विभ्राणः शुशुभे ससम्मदसुरैः संसेव्यपादोऽन्वहम् / धर्माख्यानविधाननन्दनवने प्रोत्फुल्लपुष्पश्रियो, रेजुर्यद्दशनांशवः स भगवान् वीरो जिनः पातु वः // 2 // रागद्वेषविषौषधी कलिमलप्रक्षालनस्वर्द्धनी, मोक्षाध्वप्रतिपन्नभव्यभविनां हस्तस्फुरदीपिका / ज्ञानादित्रयरत्नभूमिरखिलव्यामोहनिर्माशिनी, यद्वाणी विभवो भवन्तु शिवदास्तेऽन्येऽपि तीर्थेश्वराः // 3 // यत्प्रज्ञाप्रसरेऽतिशायिनि तथा प्रालेयशैलोज्वले, जैनी गौरचरत् त्रिपद्यपि यथा सद्य पदैः
SR No.600402
Book TitleJayanti Charitram
Original Sutra AuthorN/A
AuthorMalayprabhsuri, Vijayakumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1950
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy