SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जयन्तीपरिचयः। %%9545555 ध्वङ्गतपश्चरणनिर्मलितान्तःकरणप्रवृत्तापूर्वकरणक्रमारूढक्षपकश्रेणिक्षपितघातिकर्मचतुष्टयोल्लसितकेवलज्ञानसम्पदुपलम्भपर्यायपर्याप्तशैलेशीकरणनिरव शेषशेषकर्मनिर्भरणसिद्धिसौख्यस्वीकरणप्रतिपादनरूपं, किं कृत्वा ? नत्वा, किं तत् ?, कर्मदारुदारणतपोविराजितस्य, यद्वा सर्वातिशायितपोवीर्याचारसारस्य वीरस्य चरणारविन्दं-नम्रामरेश्वरशिरःशेखरमणिमयुखविच्छुरितम् / का पुनरसौ जयन्ती ? इत्याहकोसंबीनयरीए सहसाणियसुयसयाणियस्स सिसू। चेडकसुयामिगावईजाओ उदयणनिवो अत्थि॥१॥ तस्स पीउसी जयन्ती पुवं सेजायरी मुणियजीवा / वेसालिसावयाणं अरहंताणं सुसाहणं // 2 // व्याख्या-कोशाम्ब्यां नगर्यां सहसानीको यो राजा, तस्य सुतः शतानीको यो राजा, तस्य शिशुः-पुत्रो, वैशाल्यधिपतेश्चेटकमहाराजस्य सुतायाः मृगावत्याः जात उदयननामा नृपोऽस्ति / तस्योदयननृपस्य पितृष्वसा जयन्ती, पूर्वशय्यातरीत्याह-वेसालिसावयाणं-'विशाला जननी यस्य, विशालकुलमेव वा, विशालं प्रवचनं वा यस्य तेन 'वैशालिको जिन' इतिवचनाद् वैशालिर्भगवान्महावीरस्तस्यान्तिके ये धर्म शृण्वन्ति, ते वैशालिश्रावकास्तेषां अरिहंतृणां, यद्वा अर्हतां भुवि प्रतीक्ष्याणां ( पूज्यानां ) सुसाधूनां-सुविहितयतीनां इति गाथाक्षरार्थयोजनामात्रम् / भावार्थः कथानकादवसेयं तच्चेदम् / अत्थि इह जंबुद्दीवे, भारहवासंमि मज्झिमे खंडे / सिद्धो वच्छो देसो समिद्धगामागरनिवेसो // 1 // उन्नयपओहरेसु पुट्ठो गोमंडलेसु सम्बेसु / जो निद्धघोसदसदिसिअइगुरुपसरन्तपडिसहो // 2 // जो दुद्धरचायकरो सुहडो इव कलिनरिन्दविद्दवणो / HOSAROSAGARCA494 // 3 //
SR No.600402
Book TitleJayanti Charitram
Original Sutra AuthorN/A
AuthorMalayprabhsuri, Vijayakumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1950
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy