________________ श्रीअमम जिनेशचरित्रम् / साधूभूत्वा स्वमातगृहे क्रीडा // 376 // | भद्रे ! क्षुधातस्य विद्या स्फुतिमियत्ति मे // 13 // तं भोजयितुमादिक्षत सूदान् भामा ससम्भ्रमा / तस्याः कर्णान्तिके त्वेवमुपादिक्षद् | द्विजाग्रणीः // 94 // भुक्त्वोत्तिष्ठाम्यहं यावत्तावद्गोत्रसुरीपुरः। रुडुबुडु रुडुबुडु इति मन्त्र जपेः शुभे!॥९५।। तस्यां तथैव कुर्वन्त्यां भुञ्जानेन द्विजेन तु / सर्वा रसवती पक्वान्नादिः शक्त्या समाप्यत // 96 // भामाया बिभ्यतीभिश्च सूदस्त्रीभिः कथश्चन / आनीय वारि- करकमुत्तिष्ठेति न्यगादि सः॥९७॥ क्षुधाक्षामस्तथैवामि तृप्तिमे यत्र भाविनी / गृहे तत्र प्रयास्यामीत्युक्त्वा मायाद्विजो ययौ // 98 // स मुक्त्वा विप्रतां बालसाधुरूपस्ततो ययौ / रूक्मिण्याः सदने दुरात्तं दृष्ट्वा साऽपि पिप्रिये // 99 / / गृहान्तः साविशत्तस्योपनेतुं यावदासनम् / हरेः सिंहासने तावत्स प्राग् न्यस्ते निषेदिवान् // 500 // आदायासनमायाता रुक्मिणी वीक्ष्य तं तथा / आः किमेतदिति ध्यात्वा विस्मयादित्यवोचत // 1 // कृष्णं कृष्णसुतं वापि विनाऽपरमिहासने / आसीनं देवता नैव सहन्ते बालपण्डित ! // 2 // सोऽवक् तपःप्रभावान्मे प्रभवति न देवता। रुक्मिण्याऽभाणि तागास्वं साधो ! केन हेतुना // 3 // खं ज्ञापयितुमित्यूचे प्रद्युम्नः | श्राविके ! व्यधाम् / जन्मतोऽपि पोडशाब्दीमुपवासतपःक्रियाम् // 4 // स्तन्यमप्यपिबं जातमात्रो नाहं तपोरुचिः / अत्रागां पारणार्थी तदेहि किश्चिन्ममोचितम् // 5 // पुत्रेण ज्ञापिताऽपि स्खं मोहाद्रुक्मिण्यजानती। प्रोचे साधो ! पोडशाब्दं तपोऽश्रावि क्वचिन्नहि // 6 // | उपवासतपस्तु यावदुत्कृष्टं वत्सरावधि / श्रूयते ह्यागमे साधो ! साधीयस्तन्न ते वचः // 7 // साधुरूचेऽलमुक्त्वा चेदस्ति ते दित्ससे च चेत् / किञ्चिद्देयं ततो देहि यामि भामागृहेऽन्यथा // 8 // रुक्मिण्यचेऽद्य नापाचि मयोद्वेगेन किञ्चन / साधुः पप्रच्छ को हेतुस्त| वोद्वेगस्य कथ्यताम् / / 9 // साऽशंसत्पुत्रदुःखार्ताऽऽराधयं कुलदेवताम् / इयत्कालमहं भक्त्या स्वमूनोः सङ्गमाशया // 10 // अपूर्णा- शाऽधुना देव्या दित्सयाऽहं शिरोवलेः / शस्त्री कण्ठे न्यधां यावत्तावत्सैवमभाषत // 11 // मा कार्षीः साहसं वत्से ! तदा ते सूनुरे-* // 376 //