________________ श्रीअमम जिनेशचरित्रम् / नागश्रीभ // 366 // ववर्णनम् स्थिता अपि / सर्वैर्वारेण भोक्तव्यं प्रत्येकं सर्ववेश्मसु // 7 // सोमदेवगृहेऽन्येद्युः प्राप्ते भोजनवारके / नागश्रीः प्रगुणां चक्रे रम्या रसवतीं खयम् / / 8 // तया वाद्यानि भोज्यानि पचन्त्या व्यञ्जनानि च / अजानत्याऽऽज्यखण्डायैः पेचे कटुकतुम्बकम् // 9 // खादं परीक्षितुं तस्याऽऽस्वादयत्सा लवं रहः / ज्ञात्वातिकटुकत्वेन भोज्यं थुत्कृतवत्यदः॥१०॥ संचस्करे शर्कराद्यैर्मयैतत्कटुता नतु / हाऽत्याक्षीदिति संचित्याऽगोपयत् तद्विपादिनी // 11 // साऽभोजयदरेभोज्गैस्तद्धर्जमपरैस्ततः / गृहमाशान् राकुटुम्बानपि सपतिदेवरान् // 12 // सुभूमिभागे उद्याने धर्मघोपगुरोस्तदा / स्थितस्य ज्ञानिनो युक्तस्यानेबितिनां शतैः // 13 // साधुर्धर्मरुचिर्नाम्ना मासक्षपणपारणे / गतेषु सोमदेवादिष्वागानागश्रियो गृहे // 14 // युग्मम् // अनेन तोषयाम्येनमपीति विमृशन्त्यसौ। नागश्रीर्मुनये तस्मै ददौ तत्तुम्बकं कटु // 15 // यदात्मनोऽनभीष्टं यन्मृत्युकुन्न परस्य तत् / देयं विषमिवेशेन जन्मिना वृपमिच्छता // 16 // नव्य भव्यं मया द्रव्यं प्राप्तमधेत्यथो यतिः / गत्वा सुगुरुहस्ते तत्पात्रं दर्शयितुं न्यधात् // 17 // गुरुराघ्राय तद्गन्धं कटुं प्रोचे तपो| धनम् / न भोज्यं मृत्युदमदस्तत्परिष्ठापय द्रुतम् / / 18 // अन्यमाहारमानीय शुद्धं वं पारयेरिति / आदिष्टो गुरुणा साधुः स वहिः स्थडिलं ययौ / / 19 / / पात्रात्तत्र प्रपातोया स्वयं तुम्बरसच्छटा / म्रियमाणास्तत्र लग्नाः कीटिकाः साधुरैक्षत // 20 // दध्यौ चैकाच्छटा यस्य हन्त्येवं लग्नदेहिनः / परिष्ठापनतोऽस्य स्यादनन्तप्राणिनां क्षयः॥२१॥ वरं मृतिर्ममैकस्य नानन्तानामिहोचिता / कृपयेति विमृश्याश्नान्मुनिस्तत्तुम्बकं स्वयम् // 22 // आराधनां सिद्धसाक्ष्यं कृत्वा स्मृत्वा नमस्कृतिम् / मृत्वा सर्वार्थसिद्धेऽभूदहमिन्द्रः समाधिना // 23 // इतश्च धर्मरुचिना कुतो हेतोचिरायितम् / इति ज्ञातुं धर्मघोषगुरुर्व्यापारयन्मुनीन् // 24 // मृतः स तैहिदृष्टस्तस्य धर्मध्व- जादिकम् / आनीयागत्य गुरुवे न्यवेदि गुरवेदिभिः // 25 // गुरुरप्यवधेात्वा वतिनामाख्यदुच्चकैः। स्पष्टं दुश्चेष्टितं नागश्रियः साधोश्च 366 //