SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ अनुक्रमणिका विषयः // 3 // 293-334 335-348 / विषयः सप्तमसमें श्रीनेमिनाथ पूर्वभव वर्णनं जन्म महोत्सव प्रदर्शनं च अष्टमसगै कंसवध द्वारकारचना कृष्णराज्याभिषेकादि स्वरूपम् नवमसगै क्मिण्यादिविवाहः पाण्डवद्रौपदीस्वयंवर प्रद्युम्न शाम्ब चरित्र प्रदर्शनं च दशमसर्गे जरासन्धवधो वासुदेवदिग्विजयो द्वारकाप्रवेश महोत्सवो वासुदेवपदाभिषेकः तद् ऋद्धिवर्णनं च एकादशसमें द्रौपद्यानयन सागरचन्द्राख्यान बाणवधप्रदर्शनम् 410-422 ... द्वादशसमें राज़िमतिशरीवर्णनं श्रीनेमिनाथकौमारक्रीडादीक्षा-केवलोत्पत्तिः संघस्थापना दशार्हाणां धर्मप्राप्तिश्च 423-445 प्रयोदशसर्गे गजसुकुमारचरित्रं सागरचन्द्रस्वरूपं मेरीवैद्य वीरकचरित्रं श्रीकृष्णस्य पुण्योपार्जनं दण्ढणऋषिकथा रथनेमिप्रतिबोधः शाम्बपालकस्वरूप प्रदर्शनं च चतुर्दशसर्गे द्वीपायनकृत द्वारकादाहस्वरूपं कृष्णविपत्तिः कालं कृत्वा तृतीयापृथ्वीगमनं व 458-468 349-386 // 3 // 387-109
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy